पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौन्तेयवचम् । यत्रास्त किंचित्पुरुषायितश्रमास्तल्पान्तमध्यास्य शरन्निशान्तरे । सलीलमिन्दावरविन्दनालकैः पिबन्ति पीयूषरसं सुराङ्गानाः ॥ ७ ॥ प्रभिन्नसप्तच्छदगन्धिभिर्मदैर्निरस्तविन्यस्तपदैरपि क्रमात् । यस्मिन्मदान्धद्विपदर्शनोत्सुका मार्ग मृगेन्द्रा मृगयन्ति मानिनः ॥ ८॥ पञ्चापि पार्थास्तु विना धनंजयं पञ्चालभूपालजया जयान्विताः । तीर्थाश्रमारामगतिप्रसङ्गतो गिरीन्द्रमेनं समया समाययुः ॥ ९ ॥ संभेदमुन्नादतरं तरङ्गिणं वनानि मञ्झून्यवनानि नेत्रयोः । निरूपयन्तस्तदुपत्यकासु ते सुतेजसस्तत्र विचेरुरश्रमाः ॥ १० ॥ विचित्रधातुद्रवनिर्झरस्फुरन्नानामणीनिर्मितरामणीयकम् । अन्तर्विलोकोत्कलिकासमाकुलैस्तद्धर्मराजादिभिरारुरुक्षितम् ॥ ११ ॥ अथैकमत्या मिलिता जितश्रमाः प्रपातभागानपहाय ते समान् । अकृत्रिमेणैव गतागताध्वना नगं तमारोढुमुधोपचक्रमुः ॥ १२ ॥ अथाञ्जसा स्वेदर्पृषन्तिसंततिं मुक्तामणिश्रेणिमिवातिमञ्जुलाम् । शिरीषमृद्धी स्तनभारमन्थरा बभार मालाभरणं नितम्बिनी ॥ १३ ॥ स्रक्लुधे वक्रविधौ तथाविधे चलाञ्चले श्वासबलादुरःस्थले । सकम्पयोः किं च तदूरुदण्डयोHदुश्रियोः शोणपदारविन्दयोः । समाधिमन्तः स्तिमित्तातिकातराः पेतुश्चतुर्णां मसृणा दृगंशवैः॥ १४ ॥ विलासिनीनामिव चारुवीरुधामथाङ्गहारानुपशिक्षयन्निवः । वनाधिदेव्या मृदुचञ्चलीकृतात्किं तालवृन्तादुपलम्भमागतः ॥ १५ ॥ समीरणः शीकरसारमुनिरन्पराङ्गसङ्गी मकरन्दमेदुरः आनन्दयामास नितम्बिनीमिमां विश्रान्तिमेतेऽपि वितेरुरन्तरा ॥१६॥ तामाश्रयन्तीमथ मन्थरां गतिं तथानुकुर्वन्ननुरागसागरः । धर्मात्मजन्मा प्रथमामधित्यकां जगाम यामेन समें सहोदरैः ॥ १७ ॥ १. अस्वः क्षिप्त नष्ट इति यावत् २. जयेनान्विताः, अजयांगोनिजया वा. ३. नदीसंगममित्यर्थः: ४. पृषन्तिशब्दोऽपि रायमुकुटें स्वीकृतः, ५. आदर्श साधेश्लोके- Sो दत्तः नवगु० ९