पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवीशतकम्। सुरारिजनांस्तापयतीति तच्छीलेति । देव्यप्येवंभूतैवेति तयोस्तुस्यत्वम् । तथा अदीनतामो- र्जित्यमापयति प्रापयत्यसावदीनतापनी । उच्छ्रायप्रदा । इत्युभयोः समानम् ॥ २ ॥ यया देव्या वाग्रूपया विधेर्ब्रह्मणो वक्रपद्ना मुखनलिनानि भान्ति शोभन्ते । कीदृशाः सर्गलयः । ऋच एवालयः [भ्रमऱाः] ऋगालयः वेदखण्डत्रयं सह तेन वर्तत इति । या च देवी साक्षाद्दया । दयामयीत्यर्थः । तथा या च देवी जनितस्थितिसर्गलयोदया जनिता विहिताः स्थितिसर्गलयाः पालनोत्पत्तिविनाशा येनासौ जनितस्थितिसर्गलयो भगवान्वि- ष्णुस्तत उदयो यस्याः सा । भगवच्छक्तिरेव सा देवीति भावः अथवा जनित उत्पादि- तः स्थितिसर्गलयानामुदयः प्रभवो यया ॥ ३ ॥ अन्यदपि या पावनतया पवित्रत्वेनाश्रिता सेविता । पवित्रेत्यर्थः। तथा च या देवी यातनाछित् । यातना प्राग्विहितदुष्टकर्मविपाकः । अन्यच्च अनींचया 1अनूनया धिया प्र ज्ञया मायाया आयामोऽविद्याप्रपञ्चस्तस्यायास उपपातो निवारणं तं याचनीया प्रार्थनीया। तथा श्रिया लक्ष्म्या स्तुता ॥४॥ तथा. यस्या देव्याः स्तुत्यादरेण सरणाभिनिवेशेन तमांसि मोहाबोधादयो ध्वंस विना- शमायान्ति प्राप्नुवन्ति तस्या एतादृश्या धियां मातुर्धिषणानां प्रसविन्याः संबन्धिनः पा. दरेणवश्चरणरजांसि वः सिद्ध्यै कल्पन्तामिति ॥ ५ ॥ ऋषीणां सादयामास या तमांसिं त्रयीमयी। पायाद्वः सा. दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥ सा देवी वो युष्मान्पायाद्रक्षतात् । त्रयीमयीं. ऋग्यजुःसामरूपा ऋषीणां मुनीनां तमांस्त्रज्ञानानि सादयामास नारशयांबभूव । त्रय्यामुदितायामृषीणां हि तमांसि नष्टानि । तथा दयां करुणां बिभ्रती दधाना । किंभूतां दशम् । जगति विश्वस्मिन्नाविच्छिदं मनःपी. डाविनाशिनीम् ॥ ६॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टाः वः सास्तु पार्वती ॥ ७ ॥ सा पार्वती हिमवत्कन्या वो युष्माकं तुष्टा प्रसन्नास्तु भवतु । या देवी स्मरद्विषा का मशत्रुणा ययाचे प्रार्थिता । यया देव्या हेतुभूतया विधेः प्रजापतेरियं प्रत्यक्षदृश्या सृष्टि- लक्षणा क्रिया सिद्धा । यां चाच्युतोऽपि तुष्टाव। हरिहरहिरण्यगर्भादिमिः स्तुतेत्यर्थः ॥ ७॥ या दमावनयागेन स्वाराधा नयसारया । हरिकैतवहास्यायं सायामा विजिता यया ॥ ८ ॥ प्रतिलोमानुलोमत्त एवायं द्वितीयः श्लोकः यायताजिविमाया सा यस्या हा बत कैरिह या रसायनधारा स्वा न गेयानवमा दया ॥ ९ ॥ "उत्तमया क. २. 'स्मृत्यादरेण खः