पृष्ठम्:काव्यमाला (नवमो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्मात् तत् त्वं तत्त्वं ततवती तद्भवती तत्त्वं परमार्थं परब्रह्मस्वरूपं ततवती विस्तार- यन्ती । कीदृक्तत्वम् । वातावत्तततुत वीता विगता अवतता विस्तीर्णास्तुदो व्यथा यत्र तत् । सांख्यानां त्वमेव सर्वप्रधानमिति तात्पर्यार्थः ।। ८९॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः ।। त्वं दोषापासिनोदग्रस्वदोषा पासि नोदने ॥ ९०॥ (पादगोमूत्रिकाबन्धद्वयेन तूणबन्धः) हे तारे ताराभिख्ये विमले, त्वं भवती शरणमुद्यन्ती आश्रितत्राणायोत्तिष्ठन्ती उदग्र- स्वदोषा उत्कटनिजबाहुना दोषापासिना दुरितविनाशकेन उद्यमार्व्यापारैर्नोदने प्रेरणे काले सुरेशरणं शक्रसंग्रामं पासि रक्षसि । पालिता देवा भवतीं शरणसेत्य पुनः संग्रामासक्ताः संपद्यन्त इति वाक्यार्थः । प्राक्तनेन 'सुरदेशस्य ते. कीर्तिं' इत्यनेनार्धेन गोमूत्रिकाब न्धेन सहामुना पादेनावृत्तिगोमूत्रिकाबन्धेन तूणबन्धोऽयम् ॥ न्यासः ॥ तत्र प्रकारप- ञ्चकमंत्र1 व्याख्यायते ॥ ९ ॥

सुमातरक्षयालोक रक्षयात्तमहामनाः ।

त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१ ।। हे सुमातः, शोभनजननि, जनानां लोकानां नीतेर्न॑यस्य गुणानां सच्चरितानां स्थितीः स्थैर्याणि पासि आयसे । विद्याप्रसादाद्धि जनानां नीती गुणेषु च स्थैर्यमुत्पद्यते । शास्त्र- मार्गानुल्लङ्घी व्यापारो नीतिः । गुणाः क्षमादयः । कीदृशी त्वम् । अक्षयालोकरक्षया शाश्वतज्योतिस्त्राणेनात्तं गृहीतं महदुदारं मनश्चेतो यया । अविनाशप्राशरूपिणीत्यर्थः। तथा च धैर्यजनकीं धैर्यस्यानाकुलताया उत्पत्तिः ।। ९१ ॥ ख्यातिकल्पनदक्षैका त्वं सामर्ग्य॑जुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ।। १२ ।। (रेफविवर्तितकोऽयम्) हे देवि, त्वं भवती इतोऽस्मिञ्जगति अनवानामकृतानां सामर्ग्य॑जुषां त्रयाणां वेदा- नामसुस्थितिः प्राणरूपा सती । वेदानां हि बागीशी प्राणरूपा जनानां च । तथा च बा- हृची श्रुतिः-चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासों अस्य । त्रिधाबद्धो बृषभो रोरवीति महो देवो मर्त्यानानिवेशः ॥' इति । अतः सदा सततं सरक्षसांमुख्यदा निरपभ्रंशाभिमुख्यदायिनी । ख्यातेः समृद्धेः कल्पने रचने दक्षा चतुरा । एका नापरा । वेदानां विपर्ययदोषरक्षिणी त्वमेवेति भावः। रेफविवर्तनेनायमपरोऽर्थः-सरक्षसां रक्षोभिः सहितानां मुख्यदानवानां सामग्र्यजुषां सामग्र्यं समग्रतां जुषन्ति सेवन्ते ये तेषाम् । स- मग्राणामित्यर्थः । सदा ख्यातिकल्पनदक्षा प्रथाछेदनचतुरा भवसीत्यर्थः । रक्षोदानवयोरत्र १. 'प्रकारपञ्चक म्लिष्टवान्न लिखितम्' इति पुस्तकान्तरे,