पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
काव्यमाला ।


परिभवदुःखं चतुर्भिराह---

 दिशां पूर्वादीनां विजयविधिरन्यैरसुलभो
 नृपैः किं वा देवैरपि स इह पार्थैरधिगतः ।
 वधोऽयं दुःसाध्यः किल मगधराजस्य च पुन-
 र्हतिः सा यज्ञेऽसिन्महति शिशुपालस्य सुहृदः ॥ २२ ॥

दिशामिति । मगधराजस्य जरासंधस्य ।।

 सखेऽन्यत्ते वच्मि प्रततवरयज्ञे नृपतयो-
 ऽवकाशं न प्रापुर्बहुमणिधनोपायनमृतः
 विधेयाः सेवायामवहिततराः कार्यकरणे
 प्रतीक्षन्तो धर्मात्सजनयनपात सकरुणम् ॥ २३ ॥

सखे इति । उपायनमुपहारः। 'उपायनमुपप्रायमुपहारस्तथोपदा' इत्यमरः अवका- शमवसरं युधिष्ठिरदर्शनावसरम् ३ विधेयो वचनग्राही' इत्यमरः ।।

 इदं वारंवारं परिकलयतश्चेतसि सदा
 न मे शान्तिर्भ्रान्तिर्मनस इह गाढं विलसति
 वरं वह्नौ पातो गरलमशितं बोचितमहो
 न सोनभ्रंशेऽस्मिनुचित इह मे जीवनविधिः ॥ २४ ॥

इंदमिति । गरलं विषम् ।

 अशक्तोऽहं दुःखोपनयनविधौ हीनकरणः
 सहाया संपत्त्या शिथिल इव शक्त्या विरहितः ।
 विरुद्धं संपश्यन्त्रहह बहुधा दैवहतकं
 विचिन्त्य प्राणानां परिहरणमेवाद्य शरणम् ।। २५ ॥

अशक्त इति। हीनकरणः साधनरहितः । देवं दिष्टम् । विरुद्धं विपरीतम् । परिहरणं त्याग:-

 इदं वाक्यं दुर्योधनमुखसरोजोद्गतमथो
 समाकर्ण्य प्राह प्रणयपरतन्त्रः स शकनिः
 कथं तान्वीर्याध्यान्भृशमनुगृहीतान्मुरजिता
 जितारातीन्दृष्ट्वा कुरुवर वृथा खेदसयसे ।। २६ ॥

इदमिति । प्रणयेन प्रीत्या । अयसे प्राप्नोषि । अष गतौ