पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
मनोदूतम् ।

 इति प्रायोनानाविधपरिभवोद्धान्तहृदयः
 सवैलक्ष्यो दुःखाकिमपि च विधातुं न निपुणः ।
 स भीमेनाक्षिप्तः परिकलितहास्येन सुभृशं
 निवृत्तः संतापं हृदि दधदसाधारणमहो ॥ १७ ॥

इतीति । सवैलक्ष्यः सलज्जः॥

 तथा दृष्ट्वा संपद्भरमनुपमं तत्क्रतुवरे
 वशीभूतान्भूपान्विपुलतरकीर्ति च जगति ।
 महत्वं पार्थस्यातिशयितमथालोक्य कुरुराड्
 विषण्णो वैलक्ष्यं निरतिशयमागान्मनसि सः ॥ १८ ॥

तथेति । महत्वमिति दुर्योधनेन धृतराष्ट्रस्य पुरतोऽने वक्ष्यमाणमित्यर्थः ।।

 समागत्यागारं निजमतिशयेर्ष्याकुलमना
 मनागम्याधातुं मनसि न च शक्तः शमविधिम् ।।
 दधन्मौनं पृष्ठोऽप्यथ शकुनिना हेतुमबद-
 न्निजे दुःखे चिन्ताजलनिधिनिमग्नोऽभवदसौ ॥ १९ ॥

समागस्येति । ईय॑या परोत्कर्षदर्शनजनितया । मनागीधपि शमविधिमाधातुं नशक्तः। हेतुं अवदन् अकथयन् ।।

 यदासौ निर्बन्धात्सुबलतनयेनातिशयितं
 निरुद्धस्तत्सर्वं परिभवभवं दुःखमवदत् ।
 कृतं पार्थैराशाविजयमथं यज्ञस्य विभवं
 नृपाणां वश्यत्वं तदिति सकलं कारणगणम् ॥ २० ॥

यदेति । निर्बन्धादाग्रहेण । निरुद्धः कथयितुसुद्याचितस्तदा तत्सर्व पाथैः कृतं दिग्वि- जयादि सर्व परिभवभव खतिरस्कारजनित दुःखमवदत् ।।

 सखे वारंवारं किमिह मम दुःखस्य शकुने
 निदानं ज्ञात्वापि खयमनभिजानान इव माम् ।
 समापृच्छस्येवं ननु विदित एवास्ति भवतः
 समस्तोदन्तोऽयं मम हृदयदाहेऽधिकपटुः ॥ २१ ॥

सख इति । निदानं हेतुं अनभिजानानोऽनभिज्ञः ।।