पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
मनोदूतम् ।


यदेति । हरितां दिशाम ॥
अथ राजसूयावभृथसमयसोभा पाण्डवदिग्विजयं मयकृताद्भुतसभाशोभातिशयं युधिष्ठिरमहामान्यं भगवत्साहाय्यं च दृष्ट्वा संतप्तेन दुर्योधनेन च्छलबूतेन पाण्डवानिजिव सभायां द्रौपदीमानाय्य कष्टं प्रापयित्वा धर्मपरान्पाण्डवान्पीडयतातिदुर्नय आरब्ध इति भगवता तेषां कष्टं परिहतमितिः राजसूयादारभ्य कविः कथां प्रस्तौति-

 ततो यज्ञस्यान्ते झवभूषदिने त्वं स्वमहिषी-
 समेतो द्रौपद्याः खपतिसहिताया अनुसरः
 धरासंस्थैर्दृष्टः स्तिमितनयनैः कौतुकभरा-
 स्पृथापुत्रस्याज्ञापर इव जनैर्विष्टपपते ॥ ९ ॥

तत इति । स्पष्टम् ॥

 स्वया त्रातेग्नेर्दितितनयतक्षणाभिरचित्तां
 सभां दिव्यामिन्द्रज्वलनवरुणैरप्यसुलभाम् ।
 मणिस्तम्भोपेतामचलदिनरत्नाधिकरुचिं
 'पृथापुत्रो लेभे तदिह किला हेतुस्तव दया ॥ १० ॥

त्वयेति । अग्नेः खाण्डवदवाग्नेः सकाशात्त्वया त्रातेन रक्षितेन दितितनयतक्ष्णा विनयेन । 'तक्षा त्वक्षाथ वार्धकिः' इति रभसः । दिनरत्नं सूर्यः ॥

तत्र षड्भिः सभां वर्णयन्दुर्योधनस्यानुतापमाह---

 कदाचिद्गान्धारीतनयशतमुख्यो हृदि वह-
 न्महात्मानं द्रष्टुं मयविरचितामद्भुतसभाम् ।
 विवेश क्रोधेष्यनिलद्वथुदूनः करतले-
 ऽसिधेनुं बिभ्राणः शकुनिसहजाभ्यामनुगतः ॥ ११ ॥

कदाचिदिति । शतमुख्य इति । ज्येष्ठ इत्यर्थः । देवथुः संतापस्तेन दून उपतप्तः असिधेनुश्छुरिका । 'छुरिका चातिधेनुका' इत्यमरः । 'कटारी' इति भाषायाम् ।।

 मणीनां ज्योत्स्नानभिश्छुरितविवरे द्वारि निविश-
 न्दृढं भित्तिभ्रान्त्यां भ्रमितमतिरासीत्कुरुपतिः
 अथो रत्नज्योतिर्विवृतविवरद्वारसदृशे
 प्रदेशे संजातः पृथुतरशिरोधातविवशः ॥ १२ ॥

मणीनामिति । ज्योत्स्नाभिः कान्तिभिः । “ज्योत्ना चन्द्रप्रभा कान्तिः शुक्लपक्षनि- शासु च' इति हैमः । छुरितं मिश्रित विवरमवकाशो यस्य तादृशे द्वार । अथो रत्नज्योति र्भिर्विवृतं उद्घाटितं विवरमवकाशो यस्य तादृशे ॥