पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
काव्यमाला ।


सभामिति । सभां प्रति आनीताम् । अत एवाकुलं हृद्यस्यास्ताम् । अवामां ऋज्वीम् । 'वामः सुन्दरवक्रयोः' । अकामामनिच्छन्तीम् । उद्दामाश्च ते अधिकं जनितो भामः क्रोधो येषां तैररिभिः कलिता पीडितां यो दयते स । करुणायां तु दयते- अनुगृह्णात्यात्मनेऽपि च इति आख्यातकोशः ॥
अत्र वक्ष्यमाणकथायां द्रौपद्या भगवच्छरणगमनस कयनीयत्वावस्थापि तच्छरण:- खमाह-

 गृहापत्यस्वात्मखजनमयपाशैः परिवृते
 हनन्धोऽप्यन्धोऽहं बत निपतितोऽन्धौ सृतिमये
 न चान्यं स्खोद्धारे कमपि परिपश्यन्विधिमहो.
 दयासिन्धुं बन्धुं निखिलजगतस्त्वामुपसृतः ॥ ५ ॥

गृहापत्येति । गृहाः स्त्री। आत्मा देहः । आत्मा चिते धृतो यत्ने धिषणायां कलेवरे इति विश्वः । स्वजना बन्धवः । अन्धौ कूपै । पुस्येबान्धुः प्रही कूधः' इत्यमरः ६. विधि प्रकारम् । 'जाया जनी गृहा दाराः भुन्नि दयिता व सा' इति महीपः ॥

 अदान्तः सच्छुद्धिः श्रुतिसमुदितैः साधनगणै-
 विहीनः पात्रं न त्वमसि कथमप्युद्धृतिविधैः ।
 त्वयेत्थं नो वाच्यं कथमपि गजाजामिलसुख-
 प्रवृत्त्या विश्वास समजान दृढो मे यदुमणे ॥६॥

अदान्त इति । गजाचामिलौ मुखे थेषां तेषां प्रवृत्त्या वृत्तान्तेन । 'वाती प्रवृत्ति तान्तः' इत्यमरः । स्पष्टमन्यत् ।।
शरण्यश्च जगति त्वमेव नान्य इत्यत्रोदाहरणमाह-

 पुरा पापासक्तैः शकुनिरविपुत्रान्धतनयै-
 र्बलादृयूते जित्वा कुरुसदसि कृष्टा द्रुपदजा ।
 कृपापारावारं श्रुतिहृदयहारं त्रिजगता-
 मुदारं त्वां हित्वा कथय शरणं क गतवती ।।७।।

पुरेति । कुरुसदन्ति कृष्टा आकृष्टा । त्रिजगतामिति निर्धारणे षष्ठी। लदारं महान्तम् । 'उदारों दातृमहतोः इति विश्वः॥
तस्यैव श्रीभगवतो माहात्म्यैकदेशं कविवर्णयति----

 यदा त्वत्साहाय्यादखिलहरितां पाण्डतनयै-
 र्जयो लब्धो भीमादिमिरमरदुष्प्राप इह तैः
 तदारब्धे यज्ञे नृपविजयहेतौ नृपतिना
 ध्रुवं सर्वा संगद्धरणितलगा तत्र दहशे ॥ ८॥