पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
83
गञ्जीफाखेलनम् ।

अत्रोदाहरणम्-
 चङ्गेश्वरायार्पितपत्रमेकं नवाङ्कितं यत्सविधेऽस्य भूपः
 तस्योपपत्रेषु नवाङ्कपत्रादल्पानि यद्यादिदलात्क्रमेण ॥ २० ॥
 स्युस्तर्हि तत्रान्तिममेकपन्नमादाय चङ्गेश्वरयानसेव ।
 देयं तदान्यद्दलमीश्वराय सर्वैः संदायं विधिरूहनीयः ॥ २१ ॥
 चन्द्रादिभूपेण्वियमेव रीतिः परं तु पत्रे विधिरन्यथोक्तः ।
 पञ्चाङ्कपत्रे तु षडङ्कपत्रं निष्कास्यते व्युत्क्रमतो यतोऽदः ॥ २२ ॥
अथ याचकवरूपम्-
 शान्तो दान्तः प्रगल्भश्च गौरः कमललोचनः
 संमुखो दक्षिणस्थश्च सोऽत्र याचक ईरितः ॥ २३ ॥
अथ दानविधिः-
 सर्वाण्येकत्र पत्राणि कृत्वा तानि सुगोप्य च ।
 संस्थाप्य याच काग्रेऽपि याचयेति वदेत्ततः ॥ २४ ॥
 अष्टाधिकदले वाद्यमन्तिमं च न दीयते।
 यावत्संख्य याचकोक्तं विगणय्य तथा दलम् ॥ २५ ॥
 त्यजेत्तस्याधिकारो यस्तेन पत्रं तु नीयते ।
 चेदष्टाल्पदलानि स्युस्तदायन्तेऽपि दीयताम् ॥ २६ ॥
 याचनात्पत्रमायातं तत्र पत्रद्वयस्य न ।
 खेलो भवेदितीदं तु जानन्त्येव मनीषिणः ।। २७ ।।
अथोपसंहार:-
 यावनी पावनी भाषा न हि चेत्रोच्यतामिति
 गर्हितात्पङ्कतो जातं पङ्कजं कथमादृतम् ।। २८
 वदन्नानृतमित्येषा श्रुतिस्तर्हि कथं नराः ।
 बदन्ति व्यवहारार्थमसत्यं तद्वदत्र च ॥ २९ ॥
 न दोष: सकले वाक्ये येनान्ते सुखमेधते ।
 इति चेत्क्रीडनं सुश्यै किं नातोऽदः सुखावहम् ॥ ३० ॥