पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
काव्यमाला ।

 पिनोरासीच्छिशुत्वे गतवति विगतं शैशवे तत्पुरस्ता-
 जातं नारीषु पश्चात्तरुणिमनि गते मूलतस्तद्विनष्टम् ।
 पुने प्रेम स्थविष्टं यदभवदमलं तस्य नाशो न भावी
 भावी चेचिन्तयामः पदमविक्रमदानन्दकन्दं तदन्तः ।। ११ ।।
 युण्येऽरण्ये कदाचित्तरुवरनिविडच्छायया जातशातः
 आसः किंचित्समाधि परिचितपरमज्योतिरानन्दसान्द्रः ।
 कर्मच्छेदापराधप्रकुफ्तिशमनकुटिभंसहासा-
 नेथ्येऽहं वासराणां निमिषमिव शतं सजनैरीक्षमाणः ॥ १२ ॥
 तल्पेऽनल्पे शयालोरचलजयलवप्रालनिद्रासमाधे-
 हेमादरेकदेशे सहजपरिणतं विनतः पत्रमझें ।
 शोभां दद्युः कदा मे विषमविषधराः पीडनादुच्छ्सन्तः
 सद्यः क्षीरोदपूरे फणिपतिशयने सुप्तपीताम्बरस्य ॥ १३ ॥
 सिध्यत्पर्यतबन्धस्थिरसकलजनो विनी में पुरस्ता-
 द्रोरके शयालोरपधनबहलामोदमन्दाविलास्या ।
 गन्धादुद्वीज्यमाना सरसरसनया सत्रणी लेलिहाना
 रह संहारधीरा मृगपतिरमणी पालिता खा शुनीच ॥ १४ ॥
 भृङ्गारे भीतिमारावधिकमिति फलं पीतपत्रे तदेव
 सौधे हिंसाप्रयजौ क्षितिधरविवरे नितिः सा समैव ।
 खेदश्वासौं नटीनां धृतिरिह नवने के किनाट्ये लथैव
 तस्मादायासभूयः सुखमिलविपिने योगिनां हेडयैव ॥ १५ ॥
 भोगं प्रायः प्रयलाद्धटयति पुरुषो न खवं सिद्भिरसि-
 नासामन्याभूणां पवनलवसुखं तावदने वदामः ।
 येऽमी शश्वत्प्रवृत्त जगदुपकृतये ये पशोरप्राचार्य
 हिंसा तादृक्पशूनां सरभसरमणीचाहपीला पदार्थम् ।। १६ ॥
 दसोराराददृश्यहन्नयादारमिखो नियतः पञ्चवामा
 लखन्तः केऽपि सन्तः संपादि तरुणतां पुस्पारे विशन्तः ।