पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६७
वैराग्यधनदशतकम् ।

 वक्षोजद्वन्द्वतुम्बीयुगमुरसि निजे गाढमाबध्य नूनं
 मग्नाः संसारनद्यां न पुनरुद्वितये जातु दुम्बीभरेण ॥ १७ ॥
 का त्वं माया किमेतत्पृथगसि पुरुषादात्मनश्छद्मबुद्धे
 रात्मोदास्ते यथासावहमपि च तथा पर्यये पूरुषस्य ।
 निर्णीता वीतरागैः परिषदि कथया सर्वथैवासतौतिः
 किं सन्नात्मा तथात्वं किमिति न समता मादृशामीधरेण ॥ १८ ॥
 आः किं नाद्यापि मुक्तः प्रतिजनि जगतामायुरल्यं गुरुभ्यः
 श्रूयन्तेऽमी उपाया भवति विधिवशात्तावदायुः समाप्तम् ।
 सायो किं तेन कायः किमु न धमनयः किं न नासासमीरः
 संचारी तासु न स्युः किमु धरणिधराः कन्दराः किं न तेषु ॥१९॥
 नासाधासावरोधादनिमिषनबनारम्भतः कम्पहाने-
 र्मुग्धा काचिद्धनान्ते शदरसहवरी देवतैवेति मत्वा ।
 कण्ठे धत्ते मधूकस्रजमतिघवलामादरेणानमन्ती
 राजिष्येऽहं ययायं हठकृतचरणः किंतु मुक्त्या रमण्या ॥ २० ॥
 शश्वत्संघट्टनष्टो(?)परितुष शुचिभिस्तारकारक्तिकाभिः
 कालः कूठः प्रमाता तुलयति जगतामायुरूनाभिनाभिः ।
 तस्मादेवातिहीनं भवति जनिजुषामात्मना कर्मदोषा-
 द्वक्तुं जानननीशः प्रभुरयमधिकं सह्यते सर्वमस्य ॥ २१ ॥
 नाडी काचित्सुषुम्ना प्रसरति परितो लम्बिका बद्धमूला
 ब्रह्मस्थानेन्दुबिन्दुप्रसरणपदवी सर्पवक्राष्टवका ।
 तस्या बक्रे कथंचिद्दिशति यदि महत्तृप्तियोगो विनाशी
 तुष्टा शश्वद्यतोऽमी हिमकिरणसुधां नाद्रियन्ते मुनीन्द्राः ॥ २२ ॥
 ऊर्ध्वाधोरोधसिद्धश्वसनगतिवशाद्भिद्यमाना परान्त
 द्वारानीता मृतांशप्रशमितमरणत्रासनिःशङ्कचारः ।
 जीवस्तस्माचिरायुर्भवति किल जनः पिण्डमेवेहमानः
 सिद्धीस्तास्ता दयानो गगनचरजना दृश्यतादिखरूपाः ॥ २३ ।।