पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
काव्यमाला ।

नैनं वारय कामकर्मकुशयं (१) स्वच्छन्दतश्चुम्बना-
 वस्त्राकर्षणकौतुकेन रमता प्रत्यङ्गमालिङ्गतु ।
अन्योन्यं तनुतां नितान्तनखरव्यापारतो विग्रहं
 कावेरीतटकाननेऽध्वनि पुरः कुञ्जस्तरुस्तिष्ठति ॥ ७१ ॥
प्रातर्मन्दिरमात्मनो जिगमिषोः कान्तेन यन्मण्डनं
 दूरं कल्पितमादरेण बहुना निर्जित्य कम्पादिकम् ।
बाहोर्मूलनखाङ्कलेपनविधौ जातः स कोऽपि क्रमो
 येनेतावदशेषतोऽपि गलितं जाता तथैवोपसि ॥ ७२ ॥
नीचैर्निश्वसिहि स्फुरत्वनुदिशं चन्द्रातपः किं ततो
 गच्छामस्तव बल्लभोऽयमधुना दूनः प्रसूनेषुणा ।
मल्लीमुच्चिनु चन्दनं च कलय क्षौमं तनावातनु
 स्वच्छं मौक्तिकहारमुल्ललय तत्स्वैरं प्रियं प्राप्नुहि!! ७३ ।।
राकायाः शरदः सुधावधिरभूद्यद्याननं रोहिणी
 श्रीरेखापरपल्लवस्य सुदती लावण्यवापी यदि ।
रोमालिर्जलनीतिका च चरणं पद्मे चलच्चक्षुषी.
 मीनद्वन्द्वमुपान्त एष मुखरो न स्याद्युवा वा हंसकः ।। ७४ !!
श्यामाया मुखमिन्दुमण्डलमिदं पाण्डुद्युतिप्रोषिते
 दूरं भर्तरि वासरे मृगतया लम्बालकाग्रच्छविः ।
उच्चैरम्बस्केलिशैलशिखरादालोकते मेदिनी
 पन्थानं विरहज्वरातुरतनुस्तद्वारस्यादरात् ।। ६५ ।।
रतं किंचिद्देति वासवदिशि श्यामामुखं लोहितं
 रोषेण प्रतिवासरं स भजते नाथो दिनं वारुणीम् ।
विख्यातो द्विजराजनामभिरय मौलौ भवानीपते-
 स्तिष्ठकिं न हि लज्जतेऽरचितं म्लातिर्निजाङ्कच्छलात् ॥७६॥
शृङ्गाराद्वयवादिनो रतिपतेर्निःसागपात्रीमुखं
 तन्मार्दङ्गिकपुंस्यिक(?)प्रतितनुच्छायान्तरुज्जृम्भते ।