पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।

तत्त्वं पदे पद्मसीति व धानि देव
 तेषां यदस्म्यभिलषन्नुपलव्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं तवादौ
 यद्दारुणोरपि ततो भवदर्थलाभः ॥ ३१ ॥
मोथं यदुद्वहसि भूमिवहैकदंष्ट्रं
 विश्वप्रभो विघटिताग्रघटाः सटा वा।
रूपं तदुद्भटमपास्य रुचास्य दिष्ट्या
 त्वं शम्बरारिरपि कैतवशम्बरिः ॥ ३२ ॥
दग्ध्वा निशाचरपुरीं प्रथितस्तवैको
 भक्तेषु दानवपुरत्रितयं तथान्यः
तस्याशरासुरसमस्य गुणैः प्रभो मे
 पुर्यष्टकप्रशमनेन लभख कीर्तिम् ।। ३३ ॥
धत्ते शिरांसि दश यः सुकरो वधोऽस्य
 किं न त्वया निगमगीत सहस्रमूर्ध्ना
मोहं ममामितपदं यदि देव हन्याः
 कीर्तिस्तदा तव सहस्रपदो बहु स्यात् ।। ३४
नम्रस्य मे भव विभो स्वयमेव नाथो
 नाथो भव त्वमिति चोदवितुं विभेमि ।
येन खसा दशमुखस्य नियोजयन्ती
 नाथो भव त्वमिति नासिकमा विहीना ।। ३५॥
पर्याकुलोऽस्य किल पातकमेव कुर्व-
 न्दीनं ततः करुणया कुंरु मामपापम् ।
कर्तु रघुबह नदीनमपापमुर्व्यो
 शक्तस्त्वमित्ययमपैति न लोकवादः ।। ३६ ॥
फाल्गूनि यद्यपि फलानि ल लीसते मे
 चेतः प्रभो तदपि नो मजति प्रकृयत्या ।

१. "शवरारिमनसिजः' इत्यमरः २. शूर्पनखा.