पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वर्णमालास्तोत्रम् ।

मूर्त्यन्तरं ब्रजवधूजनमोहनं ते
 जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७ ।।
बर्हिः शतग्रथितकेशमनर्हवेष-
 मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।
होणो न राघव भवान्यदतः प्रतीमः
 पल्या हिया विरहितोऽसि पुरा श्रियेव ॥ ३८ ॥
भद्राय मेऽस्तु तव राघव बोधमुद्रा
 विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्व ते परिपुनन्ति जगद्यथा प-
 डष्टाक्षरापयपि तथेति विवृण्वतीव ॥ ३९ ॥
मन्दं निधेहि हृदि में भगवन्नटव्यां
 पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह
 माक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४०॥
यज्ञेन देव तपसा यदनाशकेन
 दानेन च द्विजगणैर्विपदिष्यसे त्वम्
भाम्येन मेऽजनिमृषा यदिदं यतस्त्वां
 चापग्रहात्परमबुध्यत जामदग्न्यः ॥ ११ ॥
रम्योज्वलस्तव पुरा रधुवीर देहः
 कामप्रदो यदभवत्कमलालयायै
चित्रं किमत्र चरणाम्बुजरेणुरेव
 कामं ददौं न मुनये किमु गौतमाय ।। ४२
लङ्केशवक्षसि निविश्य यथा शरस्ते
 मन्दोदरीकुचतटीमणिहारचोरः
शुद्धे सतां हृदि गवस्त्वमपि प्रमो मे
 चित्ते यथा हर चिरोपनतामविद्याम् ॥ ४॥

१ परशुराम २. लक्ष्म्यै.