पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वर्णमालास्तोत्रम् ।

जानामि राधव जलाशयवासयोग्यं
 खैरं वसेत्तदधुनैव जलाशये मे ।। २४ ॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
 र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं त्वसकृतपत्त्या
 मुह्यन्नपि स्वर पुरैव कृतां प्रतिज्ञाम् ॥ २५ ॥
टाङ्कारमीश भवदीयशरासनस्य
 ज्यास्फालनेन जनितं निगम प्रतीमः ।
तेनैव राधब भवानवगम्यमान-
 स्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६ ॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
 देव त्वदनदलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
 तैरद्भुतं प्रतिकृतिर्विदधे बयस्य ।। २७ ।।
डिम्भस्तथास्मि रघुवीर तथा दयख
 लभ्यं यथा कुशलवत्वमपि क्षितौ मे
किंचिन्मनो मयि निधेहि तव क्षतं किं
 व्यर्था भक्त्वमनसं गृणतीः श्रुतिस्त्वाम् ॥ २८ ॥
ढक्कां त्वदीययशंसामधुनापिः शृण्मः
 प्राचेतसस्य फणितं भरताग्रजन्मन् ।
सत्ये यशस्तव शृणोमि मृकण्डसूनो-
 र्धाताप्यतो जगति कोऽस्तु भवादृशोऽन्यः ॥ २९ ॥
त्राणं समस्तजगतां तव किं न कार्ये
 सा किं न तत्र करणं करुणा तवैव
अख्यातिकार्यकरणे तव नेति या वा-
 खाख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥

१. वाल्मीकेः २. सूक्तिम्