पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दृष्टान्तकलिकाशतकम् । VS दृष्टास्त्वनेका महिषास्तदानीं शृङ्गप्रहाराहतवृक्षसंघाः । सुदर्शनेनाप्रतिमेन तेन महामतङ्गोपमखङ्गिनश्च ॥ ८० ॥ तीक्ष्णेन खङ्गेन करस्थितेन शरेण चामीकरभूषितेन । सुव्यक्तहासेन विना प्रयासं यथैव दृष्टा निहतास्तथैव ।। ८१ ॥ यस्तु दुःशासनोऽपि न परस्त्रीवस्त्रापहारकः, यस्तु कृपाचार्योऽपि कृत- राजसेवः, यस्तु कुमारोऽपि न षाण्मातुरः, यस्तु युधिष्ठिरोऽपि न कौन्तेयः, यस्तु धनंजयोऽपि न सोदरायहन्ता, यस्तु भीमसेनोऽप्यकृतान्याययुद्धः, यस्तु पावकोऽपि नाश्रयासः, यस्तु धर्मराजोऽपि नान्तकः, यस्तु प्रचेता अपि न पाशी, यस्तु पुण्यजनोऽपि न दनुजः, यस्तु जगत्प्राणोऽपि नाती- न्द्रियः, यस्तु धनदोऽपि न कुबेरः, यस्तु सकलार्थप्रदोऽपि न दिग- म्बरः, यस्तु प्राचीदिक्पतिरपि न गोत्रभित् , यन्तु गणपतिरपि नैकदन्तः, वेदाकाशमुनीन्दु (१७०४) संमितशके मासे तथा श्रावणे पक्षे वै धवले तिथौ दशमिते बारे गुरौ शोभने । कृष्णानन्दकवीन्द्रनिर्मितमहाचम्पूरियं पूर्यतां कामं बीरसुदर्शनस्य नृपतेविश्वस्य विद्याजुषः ।। इति श्रीकृष्णानन्दकवीन्द्रविरचिता सुदर्शनचम्पू: समाप्ता ।

श्रीकुसुमदेवविरचितं दृष्टान्तकलिकाशतकम् । शिवस्मरणमेवैकं संसारान्तकनाशनम् । घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥ १. अयं ग्रन्थ एतावानेव संप्राप्तोऽस्यामिः,