पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्दुदूतम् । 1इन्दुदूतम् । स्वस्ति श्रीणां भवनमवनीकान्तपतिप्रणम्यं प्रौढप्रीत्या परमपुरुष पार्श्वनाथं प्रणम्य । श्रीपूज्यानां गुरुगुणवतामिन्दुदूतं प्रभूतो- दन्तं लेख लिखति विनयो लेखलेखानतानाम् ॥ १ ॥ यत्र व्योमव्यतिगशिखरेप्वहता मन्दिरेषु मूर्तीजैनीर्नयनमुभगाश्चन्द्रशालानिविष्टाः । दर्शं दर्शं विनयविनतोऽधो विमानावतार- क्लेशं नासादयति निकरो हृद्यविद्याधराणाम् ॥ २ ॥ यत्रोत्सर्पच्छिकरकिरणः शोभयन्नभ्रदेशं साक्षाल्लक्ष्मीवसतिरनिशं राजते राजलोकः । मेर्वारूढत्रिदशनगरस्पर्धयेवाधिरूढं शैलाग्रण्यं कनकनिकषस्निग्धभं पञ्चकूटम् ॥ ३॥ यत्रेभ्यानां भवनततयः काश्चिदद्रेतटाग्रं प्राप्ताः काश्चित्पुनरनुपदं सन्ति तासामधस्तात् । काश्विद्भूमावपि भृशवलत्केतवः कान्तिदृप्ता निर्जेतुं द्यामिव रुचिमदात्यस्थिता निर्व्यवस्थम् ॥ ४ ॥ यत्र क्रीडोपवनपदवीक्रीडतां नागराणां विष्वक्तूर्यत्रिकपरिचयपीतिमाविष्करोति । नृत्यत्केकिमकरसुभगा भृङ्गगुङ्जद्विरेफा वातोद्धृतद्रुमदलततिध्वानवादित्रह्रद्या ।। ५ ।। १. एतद्ग्रन्थकर्तुर्नाम ग्रन्थदर्शननेन तु स्फुटं नोपलभ्यते. पुस्तकमप्यस्याष्ट- पत्रात्मकमेकं प्रायोऽशुद्धमुपलभ्यम्