पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शृङ्गारामृतलहरी । प्रियाचेष्टाबद्धसंस्कारजन्यं ज्ञानं स्मृतिः । यथा--- एकेन पुष्पकबरीं कबरीं करेण नीवीं श्लथां तदितरेण च धारयन्तीम् । वक्षोजसीम्नि नखरक्षतमीक्षमाणां सीत्कारशोभिवदनां ललनां स्मरामि ।' चिरकालिकप्रियप्रशंसाप्रतिपादनं गुणकीर्तनम् । यथा---- "गुम्फः कार्तिककृत्तिकापरिवृढस्यन्दत्सुधासंनिभो वाचां किंच मिलन्मिलिन्द्रपटलोहासक्षमे चक्षुषी । सा वैसारिणकेतनस्य विलसल्लीलाविलासालयो जात्यवर्णसुवर्णकान्तिरतुलन्यासास्ति तस्यास्तनुः ।। विरहकालीना हेयताबुद्धिरुद्वेगः । यथा--- 'सिक्ता मुहुश्चन्दनवारिणा द्रागान्दोलिता धीरतरं जलार्द्रा । शयादलानामपि कन्दलीनां तापाय हा पातकमिन्दुमुख्याः ।। मनोविकृतिजन्यप्रियाश्रयकर्तव्यव्यवहारः प्रलापः । यथा-- किं वदिष्यति मामिन्दीवरसुन्दरलोचना । किं करिष्यति कुन्दाग्रसुदती दर्शनान्नु मे ॥ विरहकालीनमनोवृत्तिजन्यप्रियाश्रितवितथव्यापार उन्मादः । स च कायिको वाचनिकश्चेति द्विविधः । आद्यो यथा-- "आशासु कोऽपि तरुणो भ्रमवीक्षितायाः कृत्वा सरोरुहदृशो मुहुरङ्कपालीम् । संमार्जयन्नलिककोमलघर्मबिन्दू- नुत्कण्टकः कलयति स्म मनोजलीलाम् ।।