पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उत्साहो बलमङ्गना सहृदया दूतः सहासेक्षणं सारल्यं च गुणो रतिर्विहरणं सौख्यं तदैक्यं परम् ॥ ५५ ॥ सन्तु खैरविहारसौभगभुवो वाराङ्गना निर्भर- ब्रीडाविभ्रमबल्गुवल्पितरसाः स्वियाः सुरूपा अपि । निर्व्याजप्रणयानुरागविकसद्वक्षोरुहालिङ्गनै- लोंके का नु पराङ्गनेव सरसं प्रेयांसमुल्लासयेत् ॥ ५६ ॥ निन्दन्तु सुमनसो वा कुर्वन्तु कुलाद्बहिर्वा माम् । सहृदयया परमनया सह वस्तव्यं क्षणं वापि ॥ ५७ ।। योगे भोगेऽपि सक्तानां वस्तुना हृद्गतेन यत् । अद्वैत तत्परानन्दसाभ्राज्यं सुधियो विदुः ॥ ५८ ।। एवं विचिन्तयन्नेव सवनं तत्समापयन् । स दक्षिणीकृतक्षोणीवलयः कमलानुजः ॥ ५९ ॥ अभूदवभृथस्नानं यत्स एव सुधारुचेः । स्मारदीक्षाभिषेकोऽभूत्तारासंसक्तचेतसः ।। ६० ॥ ताराविधू सहृदयावपि मन्मथार्तौ ज्ञातेङ्गितौ सहसितेक्षणविभ्रमेण । तौ नूतनाभिसरणत्रपितान्तरङ्गौ मुग्धाविव प्रभवतः स्म न चोपसर्तुम् ॥ ११ ॥ क्वचन संगतयोर्विजने तयोः कुतुकिनोरपि च त्रपितात्मनोः । हृदयहारि बभूव परस्परं सहसितं क्षणभीक्षणवल्गितम् ॥ ६२ ॥ अन्योन्यवीक्षणपदं मुहुरीक्षमाणौ साकूतमन्न किमितीव ततस्ततस्तौ १. यज्ञम्.