पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६४ काव्यमाला। यत्तीक्ष्णाक्षतधारदुर्धरमहाकौक्षेयकाक्षेपण- क्षुभ्यक्ष्मापतिवल्लभोदरदरी निर्भिन्नगर्भायते । सोऽयं दुर्जयदोर्भुजंगजनितप्रौढप्रतापानल- ज्वालाजालखिलीकृतारिनगरः श्रीनागराजो जयी ॥१२॥ इति श्रीनागराजकविप्रणीतं भावशतकं संपूर्णम् ।

श्रीनारायणभट्टपादकृतः स्वाहासुधाकरः। मङ्गल्यं वः करोतु ज्वलनदयितया संगमे भर्तृभीत्या ग्रस्ताङ्गो हन्त तस्यामपि च हुतभुजा ग्रस्ततां प्रापितायाम् । निश्चन्द्रे व्योममार्गे सदसि च हरिणा कौशलाद्दर्शितात्मा वासोभिः सोपहासं सकलसुरगणैरर्चितोऽयं मृगाङ्कः ॥ १॥ जिह्वायां कमलोद्भवः स्वगृहिणीं वाणी दधत्यादरा- त्कृष्णो वक्षसि सिन्धुराजतनयामाधाय धत्ते मुदम् । देहार्धे गिरिकन्यकां च गिरिशो गृह्णाति मोहाद्यथा स्वाहां हव्यभुगादधाति जठरे कामातुरोऽयं तथा ॥२॥ १. “केरलदेशालंकरणभूताया 'निला नामकपुण्यनद्याः पञ्चाशन्यूनाईयोजन- मात्रमुत्तरे वीरे 'मेप्युर्' इति प्रथिते धरणीसुरवंशे कृत्तावतारोऽयं नारायण- भट्टपादः. सोऽयं बाल्येऽनभ्यस्त्रशास्त्रो बभूव. अवगतवांश्च किंचिस्काव्यादिक- मात्रम्, ततः कदाचन 'अच्युत'नामकस्य वैष्णवदासस्य शिष्यामुपगम्याधीत- सकलशास्त्रस्तस्य कुतोऽपि हेतोः संजातं महान्तमामयं निजतपःशक्त्या स्वस्सि- संक्रमय्य तदपनयनोपायं समालोच्य 'गुरुवायुपुरम्' इति प्रसिद्ध क्षेत्रे सैनि- हितं भगवन्तं श्रीनारायणमभजत. प्रतिदिनमेतत्स्तोत्ररूपं श्रीमद्भागवार्थप्रति- पादनपरं मानसश्रवणसंतोषजनकमतिरमणीयपदनिवघटितं नारायणीयनामकं खोत्ररत्नं रचितवान् . एतदपि केरलीयैरहरहः पर्युपास्यमानं भागवतमिव