पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भावशतकम् । ५९ अलङ्कितास्मद्वचसा भवत्या निर्व्य़ूढमद्यैव पराङ्मुखत्वम् । कपोलयोग्या तव पत्रवल्ली पृष्ठे यदेतल्लिखिता प्रियेण ॥ ७१।। लतालभ्ये (१) त्वं नोपभुक्तेत्युपालम्भः ॥ मायाप्रगल्भेषु विदारितेषु रक्षःसु रामस्य शरैः सुतीक्ष्णैः । अकाण्ड एवाद्भुतमेतदुच्चैर्वल्लीद्रुमाः पल्लविता बभूवुः ॥ ७२ ।। गगनादापतितरुधिरबिन्दुसंपर्कात् ॥ यूनां नागरिका विधाय विपुलं मानग्रहं याः प्रिया- न्पादे पातयथ प्रियाणि वदतो दक्षालिभिः शिक्षिताः । ग्रामीणाः सरला वयं पुनरमूः कान्तैर्न विद्मः कचि- न्मानं कर्तुमिहालयोऽपि न तथा याः शिक्षयेयुश्च नः ॥७३॥ अन्न काकुवाक्यैः पदे पदे भावः ।। श्रीरामचन्द्रे दशवक्रहानौ कृतोद्यमे ऋव्यभुजः सहस्राः । मित्राण्यमन्यन्त मृगं कपि च तपोधनं गाढतरं वनं च ॥ ७४ ॥ राक्षसवधे मांसबाहुल्यादिभिरुपकारः कृतः ॥ दूरेऽन्योन्यकथाकुतूहलविधिर्मा॑तस्तया भीतया गच्छन्त्या गुरुसंनिधौ नयनयोरन्तेन नैवार्थितः । किं त्वाश्वासयितुं चलाचलमिदं चित्तं मदीयं शनैः स्नेहव्यग्रहृदा हि मौक्तिकमयो हारोऽयमुत्सूत्रितः ॥ ७५ ॥ भूमिपतितमौकिकग्रहणव्याजेन विलम्बः ॥ जाते त्वयि श्रीसख नागराज पूर्वं प्रहृष्टोऽभवदिक्षुधन्वा । आचारमालोक्य पुनस्त्वदीयं विषादमत्यन्तमवाप चित्ते ॥ ७६ ॥ द्वितीयोऽयं मे सहचर इति संतोषः । पुनस्त्वदीयशिवभक्ततया विषादः।। एकाकिनीं चित्तवतीं विहाय यियासुना मुग्धत्तथा विदेशम् । निजाशयं ज्ञापयितुं प्रियेण सारीषु चिक्रीड चरेण काचित् ॥७॥ चरे सारीणामेकाकिनीनां मरणाच्चरक्रीडायां विलम्बहेतोः ।।