पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्धिरन्तं कन्याद्रेः पातु युप्मांश्चरणभरनतं पिंपती दैत्यनाथम् ।। ८४ ॥ भ्राम्यद्धामौर्वदाहैन क्षुभितैर्जलचरैर्व्यता वाचयो येषां नान्प्रसन्नान्निर्मला- ञ्जलपीन्पुनरपि मन्दरक्षोभभाजः, अर्थादाविलान, आशु कन्या दर्पदायान्च- मेव, अथ च श्रुतिपुटपस्यं कर्णकठोरं नादमभ्युदिन्नं दैत्यनाथ चरगभरेण नतं पियती अद्रेः कन्या युष्मान्पानु । मैनामिन्दोऽभिनैपी: श्रितथुशिखरां शृङ्गयुग्मस्य पार्श्व युद्धक्ष्मायां तनुं स्वां रतिनदविलसत्स्त्रीकटाक्षमेयम् । भानो किं वीक्षितेन क्षितिमहिपतनौ त्वं हि संन्यस्तपादो दर्पादेवं हत्तन्तं व्यनुमनुग्मुना कुवैती त्रायतां वः !! ८५ ।। हे इन्दो, श्रितपृथुशिखरां पर्वतशिखराश्रयां स्वां ननुं शृङ्गयुग्मस्थ, अर्था- म्मम, पार्श्व मामिनैषीः अभिमुखः मा नय । अनन्तवयं ननुः रनिमदविल- सत्स्त्रीकटाक्षक्षमा । हे भानो, वीक्षिनेन किम् । त्वं क्षितिमाहियेषु प्राकृ- तमहिषेत्र संन्यम्नवादः । अहं तादृशो महिषो न भवामि । यत्र स्वं पाद- न्यासं कर्तुमिच्छमीनि भावः। एवं इडियन्नममु व्यचं मनमा कृर्वती उमा वखायनाम्॥ सङ्ग्रामात्रस्तुमेनं त्यज निजनहितं लोकजीवेश मृत्यों स्थातुं शूलाग्रभूमौ गतमयमजयं मत्तमेनं गृहाण । दैत्ये पादेन बस्छ महिना मायने दीर्घनिद्रां भावोत्पतौ जयैवं हसति पिनृपति सान्त्रिका वः पुनातु ॥८॥ यस्याः पादेन च्छलमहिष्तनौ दैत्ये दीर्घनिद्रां दायिते सात जया भा- वोत्पत्तौ सत्वां पितृपति यममेवं हसति साम्बिका वः पुनातु । एवं कथम् । हे लोकजीवच मृत्यो, महामायन मीठमेनं निजमद्वियं लश, अलाप्रभूनी स्थातुं गमत्रमजयमेन मत्तं गृहाण | १. 'मैनां सुध. २. पाचम्. ३. शस्नानभूमी. ४. 'प्रापिढे'. ५. 'दा- दुर्मदे', ६. "इनिपनिम्.