पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १८७

अस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां
केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव ॥ ९९ ॥

एते ते विजिगीषवो नृपगृहद्वारार्पणावेक्षणाः
क्षिप्यन्ते वरयाचनाहितधियः कोपोद्धतैर्वेत्रिभिः ।
अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादर-
स्ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि ॥१००॥

वाता वान्तु कदम्बरेणुबहला नृत्यन्तु सर्पद्विषः
सोत्साहा नवतोयपानगुरयो मुञ्चन्तु नादं घनाः ।
मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां
विद्युत्प्रस्फुरसि त्वमप्यकरुणे स्त्रीऽत्वेऽपि तुल्ये सति ॥१०१॥

प्राणा येन समर्पितास्तव बलाद्येन स्वमुत्थापितः
स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यामपि ।
तस्यान्तः सितमात्रकेण जनयञ्जीवापहारं क्षणा-
भ्द्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे ॥१०२॥

रज्ज्वा दिशः प्रवितताः सलिलं विषेण
पाशैर्मही हुतभुजा ज्वलिता वनान्ताः ।
व्याधाः पदान्यनुसरन्ति गृहीतचापाः
कं देशमाश्रयतु यूथपतिर्मृगाणाम् ॥१०३॥

'यस्मिन्' इति सुभा०. 'सह्यः' इति सुभा०. अयं 'कोऽयं' इत्यादि-

श्लोकः सुभाषितावलौ भागवतमृतदत्तनाम्ना समुद्धृतः. ३. 'शवला' इति सुभा०. ४. 'नववारिभारगुरवो' इति सुभा०, ५. 'दुःखजलधौ' इति सुभा०. ६. 'वि- द्युत्कि स्फुरसि' इति सुभा०. ७. 'गृहीतबाणाः' इति सुभा०। ८. 'आश्रयति' इति सुभा०. 'अयं रज्ज्वा' इत्यादि श्लोकः सुभाषितावलौ मुक्तापीडनाम्रा समुद्धृतः.