पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६८ काव्यमाला। अचेतनचेतनाध्यारोपपरिचयो' यथा मच्छिष्यमहाश्रीभट्टोदासिं- हस्य ललिताभिधाने महाकाव्ये-- 'इह विकसदशोकास्तोकपुष्पोपकारै- रयमतिशयरक्तः सक्तमुस्निग्धभावः । त्रिभुवनजयसज्जः प्राज्यसाम्राज्यभाजः प्रथयति पृथुमैत्रीं पुष्पचापस्य चैत्रः ॥' भक्तिपरिचयो यथास्यैव भक्तिभवनाम्नि महाकाव्ये-- 'बाल्यादेव निरर्गलप्रणयिनी भक्तिर्मवानीपतौ जन्माभ्यासविकासवासितमनःसंवाससंदायिनी । प्रायः प्राक्तमकर्मनिर्मितमहामोहनरोहापहा भव्यानां भवभीतिभञ्जनसखी संजायते सन्मतिः ॥" विवेकपरिचयो यथा मच्छिष्यराजपुनलक्ष्मणादित्यस्य- 'आशापाशविमुक्तियुक्तममलं संतोषमान्यं मनः सेवायासविवर्जितं विहरणं मायाविहीनं वचः । चण्डीशार्चनमात्मशुद्धिजननी गङ्गेव सत्संगतिः सोऽयं संतरणे परः परिकरः संसारवारां निधेः ॥' प्रशमपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'चित्तं वातविकासिपासुसचिवं रूपं दिनान्तातपं भोगं दुर्गतगेहबन्धचपलं पुष्पस्मितं यौवनम् । स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥' इत्युक्ता रुचिरोचिता परिचयप्राप्तिर्विभागैर्गिरां दिङ्मात्रेण विचित्रवस्तुरचनामैत्रीपवित्रीकृता । यधस्त्यत्र नवोपदेशविषये लेशेऽप्युपादेयता तत्सद्भिर्गुणकौतुकादवसरः श्रोतुं समाधीयताम् ॥ २ ॥