पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भल्लटशतकम् । १६९ कृत्वा निश्चलदैवपौरुषमयोपायं प्रसूत्यै गिरां क्षेमेन्द्रेण यदर्जितं शुभफलं तेनास्तु काव्यार्थिनाम् । निर्विघ्नमतिभाप्रभावसुभगा वाणी प्रमाणीकृता सद्भिर्याग्भवमत्रपूतविततश्रोत्रामृतस्यन्दिनी ॥ ३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे परिचय- प्राप्तिः पञ्चमः संधिः। काश्मीरेषु पृथुप्रतापसवितुः कीर्त्यंशुतारापतेः प्रौढारातिवनानलस्य धनदस्येन्द्रस्व भूमण्डले । विश्वाकारवतः पुनः कलियुगे विष्णोरिवोत्साहिनो राज्ये श्रीमदनन्तराजनृपतेः काव्योदयोऽयं कृतः ॥ इति कविकण्ठाभरणं समाप्तम् ।

महाकविश्रीभल्लटकृतं

भल्लटशतकम् ।

युष्माकमम्बरमणेः प्रथमे मयूखा-
स्ते मङ्गलं विदधतूदयरागभाजः ।

१. ख्रिस्तसंवत्सरीयदशमशतकसमाप्तिसमये विद्यमानेन श्रीमदभिनवगुप्ताचा-

येणास्य शतकस्य बहवः श्लोका लोचनाख्यायां ध्वन्यालोकव्याख्यायामुदाहृताः सन्ति, तस्मादयं भल्लटकविः किंचिदूननवशतवर्षेभ्योऽपि प्राचीनोऽस्ति, भाति चायं काश्मीरक एव. अस्य शतकस्य श्लोकाः काव्यप्रकाशादिषु, सुभाषिलावल्या- दिषु, क्षेमेन्द्रग्रन्थेषु च बहवः समुपलभ्यन्ते. एतच्छतकमपहायान्यः कोऽपि ग्रन्थ एतत्कृतो न प्राप्तः केषुचिच्छार्ङ्गधरपद्धतिपुस्तकेषु कैश्चन महापण्डितैः 'भ- ल्लटः' इति नामार्थहीनं पश्यद्भिः 'भट्टमल्लः', 'मालभट्टः' इत्यादि शोधनमपि कृत- मस्ति. आसीत्कश्चन धातुपाठप्रणेता भट्टमाल्लोऽपि, यो मल्लिनाथेन माधादिटी- कासु स्मृतोऽस्ति. २. 'युष्माकम्' इत्यादि मङ्गलाचरणश्लोकः सुभाषिताबलौ प्रमादाद्भागवतामृतदत्तनाम्ना समुद्धृतोऽस्ति. एवमन्येऽपि केचनात्रत्याः श्लोकाः सुभाषितावलि-शार्ङ्गधरपद्धत्यादिष्वन्यकविनाम्ना समुद्धृता दृश्यन्ते.