पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५ संधिः] कविकण्ठाभरणम्। १६९ एषोऽप्यैरावणस्थस्त्रिदशपतिरमी देवि देवास्तथगिरां नृत्यन्त्यो व्योम्नि चैताश्वलचरणरणन्नूपुरा दिव्यन्यार्थिनाम् । प्रकीर्णे चित्रपरिचयो यथा भगवतो व्यासस्य-- 'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥" देशपरिचयो यथा मम शशिवंशे-- 'भोजैर्भञ्जनभीरुभिर्विलुलितं व्यामीलितं मालवै- मद्रैर्विद्रुतमेव यातमसकृन्मार्गादधो मागधैः । वङ्गानामभिमन्युकङ्कणरवैर्व्राते पुरः सूचिते मीनैः संकुचितं परस्परधृतैरन्ध्रमन्धैः स्थितम् ॥' वृक्षपरिचयो यथा मम कनकजानक्याम्---- 'जम्बूबिम्बकदम्बनिम्बबकुलप्लक्षाक्षभल्लातक- द्राक्षाकिंशुककर्णिकारकदलीजम्बीरकोदुम्बरैः । सा संतानकबिल्वतिल्वतिलक श्लेष्मातकारग्वध- न्यग्रोधार्जुनशालनासनवनश्यामान्ददर्शाश्रमान् ॥' वनेचरपरिचयो यथा मम तत्रैव--- 'वामस्कन्धनिषण्णशार्ङ्गकुटिलप्रान्तार्पिताधोमुख- स्पन्दच्छोणितलम्बमानशशकान्पाणिस्खलच्चामरान् । ज्यान्तप्रोतकपोतपोतनिपतद्रक्ताक्ततूणीरका- न्सापश्यत्करिकुम्भमेदजनिताकन्दान्पुलिन्दान्पुरः ॥" औदार्यपरिचयो यथा मम चतुर्वर्गसंग्रहे- 'मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः । धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥'