पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ संधिः] कविकण्ठाभरणम् । शब्दकालुष्यं यथा भट्टश्रीशिवस्वामिनः- 'उत्खातप्रखरा सुखासुखसखी खङ्गासिता खेलगा वैशृङ्खल्यखलीकृताखिलखला खे(खा)त्खेटकैः ख्यापिता ? खेटादुत्खनितुं निखर्वमनसां मौर्ख्यं मुखात्खक्खटं निःसंख्यान्यनिखर्वसर्वमणिभूराख्यातु संख्यानि वः ॥' अर्थकालुष्यं यथा तस्यैव- "पित्रापि त्रायते या न खलु खलधृताज्ञानमात्रपमात्रा स्योनस्योनस्थितेर्भूरनुनयविरमद्दामपाशाप्यपाशा । वर्षावर्षाम्बुपातात्रुटिततृणवसत्यश्रियातां श्रियातां सौरी सौरीष्टयाग्रे सरदिह जनतां साश्रुवानांश्नुवानाम् ॥' रसकालुण्यं यथा भट्टनारायणस्य वेणीसंहारे-- 'भानुमत्या नकुलप्राणिखमदर्शने पाण्डवनकुलखैरसंगमेर्ष्यासद्भाव- श्चक्रवर्तिमहिष्याः सामान्यनीचवनितावत् ॥' सगुणं यथा कालिदासस्य-- 'श्यामाखङ्गं चक्रितहरिणीप्रेक्षणे दृष्टिपातं गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा- न्हन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥' निर्गुणं यथा चन्द्रकस्य- 'स्तनौ सुपीनौ कठिनौ ठिनौ ठिनौ कटिर्विशाला रभसा भसा मसा । मुखं च चन्द्रप्रतिमं तिमं तिमं अहो सुरूपा तरुणी रुणी रुणी ॥' १. रत्नाकरादिकसमकालीनः शिवस्वामिकविः 'वाक्पञ्च(?)द्विपदीशतान्यथ महाकाव्यानि सप्त कमात्र्यक्षप्रत्यहनिर्मितस्तुतिकथालक्षाणि चैकादश। कृत्दा नाट- कनाटिकाप्रकरणप्रायान्प्रबन्धान्बहून्धिश्राम्यत्यधुनापि नातिशयिता वाणी शिव- खामिनः ॥' इति सूक्तिमुक्तावलौ कस्यचिच्छ्लोकः. ११ चतु०