पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५८ काव्यमाला। समस्तसूक्तव्यापी यथा मम शशिवंशे- 'माधुर्यानुभवेऽपि ते सुवदने तीक्ष्णाः कटाक्षाः परं पर्यन्तस्थिततारका अपि नृणां रागानुबन्धोधताः। नैवोज्झन्ति विवेकिनश्चपलतामुत्सेकसंवादिनी- माश्चर्यं श्रवणौ स्पृशन्ति च पुनर्मारं च कुर्वन्त्यमी ॥' सूक्तैकदेशद्दश्यो यथा मम पद्यकादम्बर्याम्- 'नित्यार्चा हृदयस्थितस्य भवतः पद्मोत्पलैश्चन्दनै- स्त्वद्भक्तिस्त्वदनुस्मृतिश्च मनसि त्वन्नाममन्त्रे जपः । सर्वत्रैव धनानुबन्धकलना त्वद्भावना सुभ्रुव- स्तस्या जीवविमुक्तिरेव दिवसैर्देव त्वदाराधनात् ॥' शब्दगतो यथा मम चित्रभारतनाटके--- "इतश्चञ्चक्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहाम् । निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ॥' अर्थगतो यथा मम लावण्यवत्याम्--- 'सदासक्तं शैत्यं विमलजलधारापरिचितं घनोल्लासः क्ष्माभृत्पृथुकटकपाती वहति यः। विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥' शब्दार्थगतो यथा मम पद्यकादम्बर्याम्- 'किंचित्कुञ्चितकामकार्मुकलतामैत्री विचित्रा भ्रुवो- नर्मोक्तिः स्मितकान्तिभिः कुसुमिता प्रागल्भ्यगर्भा गिरः ।