पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ संधिः] कविकण्ठाभरणम् । १५५ निशाशेषे प्रबोधश्च प्रतिभा स्मृतिरादरः । सुखासनं दिवा शय्या शिशिरोष्णप्रतिक्रिया ॥ ९ ॥ आलोकः पत्रलेख्यादौ गोष्ठीप्रहसनज्ञता । प्रेक्षा प्राणिस्वभावानां समुद्राद्रिस्थितीक्षणम् ॥ १० ॥ रवीन्दुताराकलनं सर्वर्तुपरिभावनम् । जनसंघाभिगमनं देशभाषोपजीवनम् ॥ ११ ॥ आधानोद्धरणप्रज्ञा कृतसंशोधनं मुहुः । अपराधीनता यज्ञसभाविद्यागृहस्थितिः ॥ १२ ॥ अतृष्णता निजोत्कर्षे परोत्कर्षविमर्शनम् । आत्मश्लाघाश्रुतौ लज्जा परश्लाघानुभाषणम् ॥ १३ ॥ सदा स्वकाव्यव्याख्यानं वैरमत्सरवर्जनम् । परोन्मेपजिगीषा च व्युत्पत्त्यै सर्वशिष्यता ॥ १४ ॥ पाठस्यावसरज्ञत्वं श्रोतृचित्तानुवर्तनम् । इङ्गिताकारवेदित्वमुपादेयनिबन्धनम् ॥ १५ ॥ उपदेशविशेषोक्तिरदीर्घरससंगतिः। स्वसूक्तप्रेपणं दिक्षु परसूक्तपरिग्रहः ॥ १६ ॥ वैदग्ध्यं पटुताभगिर्निःसङ्गैकान्तनिर्वृतिः । आशापाशपरित्यागः संतोषः सत्वशीलता ॥ १७ ॥ अयाचकत्वमग्राम्यपदालापः कथास्वपि । काव्यक्रियासु निर्बन्धो विश्रान्तिश्चान्तरान्तरा ॥ १८ ॥ नूतनोत्पादने यत्नः साम्यं सर्वसुरस्तुतौ । पराक्षेपसहिष्णुत्वं गाम्भीर्यं निर्विकारता ॥ १९ ॥ अविकत्थनतादैन्यं परेषां नष्टयोजनम् । पराभिप्रायकथनं परसादृश्यभाषणम् ॥ २० ॥