पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 60 ) प्रफुल्लनीलोत्पलशोभितानि सोन्मादकादम्बविभूषितानि । प्रसन्नतोयानि सुशीतलानि सरांसि चेतांसि हरन्ति पुंसाम् ॥ ९ ॥ पाकं व्रजन्ती हिमजातशीतै- राधूयमाना सततं मरुद्भिः। प्रिये प्रियङ्गुः प्रियविप्रयुक्ता विपाण्डुतां याति विलासिनीव ॥ १० ॥ बहुगुणरमणीयो योषितां चित्तहारी परिणतबहुशालिव्याकुलग्रामसीमा । मततमतिमनोज्ञः क्रौञ्चमालापरितः प्रदिशतु हिमयुक्तः काल एषः सुखं वः ।। १८ -ऋतुसंहारे हेमन्तवर्णनम् । वसंतवर्णनम् । Description of the Spring. प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः । मनांसि वेद्धुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये ॥ १ ॥ द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रिये चारुतरं वसन्ते ॥ २ ॥