पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 58 ) सोन्मादहसमिथुनेल्पशोभितानि स्वच्छप्रफुल्लकमलोत्पलभूषितानि । मन्दप्रभातपवनोद्गतवीचिमाला- न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ॥ ११ ॥ नष्टं धनुर्बलभिदो जलदोदरेषु सौदामिनी स्फुरति नाद्य वियत्पताका । धुन्वन्ति पक्षपवनैर्न नभो बलाकाः पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥ १२ ॥ नृत्यप्रयोगरहिताञ्छिखिनो विहाय हंसानुपैति मदनो मधुरप्रगीतान् । मुक्त्वा कदम्बकुटजार्जुनसर्जनीपा- सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥ १३ ॥ शेफालिकाकुसुमगन्धमनोहराणि स्वस्थस्थिताण्डजकुलपतिनादितानि । पर्यन्तसंस्थितमृगीनयनोत्पलानि प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥ १४ ॥ कह्लारपद्मकुमुदानि मुहुर्विधन्वं- स्तत्संगमादधिकशीतलतामुपेतः। उत्कण्ठयत्यतितरां पवनः प्रभाते मत्रांन्तलग्नतुहिनाम्बुविधूयमानः ॥ १५ ॥ संपन्नशालिनिचयावृतभूतलानि स्वस्थस्थितप्रचुरगोकुलशोभितानि ॥ हंसः ससारसकुलैः प्रतिनादितानि । सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥ १६ ॥