पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 57 ) भिन्नाञ्जनप्रचयकान्ति नभो मनोजें बन्धूकपुष्परचितारुणता च भूभिः । वप्राश्च चारुकलमावृतभूमिभागाः प्रोत्क्रण्ठयन्ति न मनो भुवि कस्य यूनः ॥ ५ ॥ मन्दानिलाकुलितचारुमनोज्ञशाखः पुष्पोद्गमप्रचयकोमलपल्लवाग्रः । मत्तद्विरेफपरिपतिमधुप्रसेक- श्चित्तं विदारयति कस्य न कोविदारः ॥ ६ ॥ तारागणप्रवरभूषणमुद्वहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा । ज्योत्स्नादुकूलममलं रजनी धाना वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥ ७ ॥ कारण्डवानन विघट्टितवीचिमालाः कादम्बसारसचयाकुलतीरदेशाः । कुर्वन्ति हंसविरुतः परितो जनस्य प्रीतिं सरोरुहरजोरुणितास्तटिन्यः ॥ ८ ॥ नेत्रोत्सवो हृदयहारिमरीचिमाल: प्रह्लादकः शिशिरसीकरवारिवर्षी । पत्युर्वियोगविषदिग्धशरक्षतानां चन्द्रो दहत्यतितरां तनुमङ्गनानाम् ॥ ९ ॥ आकम्पयन्फलभरानतशालिजाला- नानर्तयंस्तरुवरान्कुसुमावनम्रान् । उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन् यूना मनश्चलयति प्रसभं नभस्वान् ॥ १० ॥