पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 52 ) विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥ २४ ॥ ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥ २५ ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरं कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतन्प्रांशुवृक्षान् भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥ २६ ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः । सुहृद इव समेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षा- द्विपुलपुलिनदेशान्निम्नगां संविशन्ति ॥ २७ ॥ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः । व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ २८ ॥ -ऋतुसंहारे ग्रीष्मवर्णनम् ।