पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(34) स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः । व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥ ३२ ॥ तीर्थे तदीये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गङ्गाम् । अयत्नबालव्यजनीबभूवु- र्हंसा नभोलङ्घनलोलपक्षाः ॥ ३३ ॥ स पूर्वजानां कपिलेन रोषा- द्भस्मावशेषीकृतविग्रहाणाम् । मुरालयप्राप्तिनिमित्तमम्भ- स्त्रैस्रोतसं नौलुलितं ववन्दे ॥ ३४ ॥ इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः । वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणाम् ॥ ३५ ॥ आधूयः शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान् । तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः ॥ ३६ ॥ अथोपशल्ये रिपुमग्नशल्य- स्तस्याः पुरःपौरसखः स राजा। कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥ ३७ ।।