पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 35 ) तां शिल्पिसंघाः प्रभुणा नियुक्ता- स्तथागतां संभृतसाधनत्वात् । पुरं नवीचक्रुरपां विसर्गा- न्मेघा निदाघग्लपितामिवोर्वीम् ॥ ३८ ॥ ततः सपर्या सपशूपहारां पुरः परार्यप्रतिमागृहायाः। उपोषितैर्वास्तुविधानविद्भि- र्निर्वर्तयामास रघुप्रवीरः ॥ ३९ ॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥ ४० ॥ सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः । पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१ ॥ वसन् स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् । न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२ ॥ -रघुवंशे षोडशसर्गः।