पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 33 ) सा केतुमालोपवना बृहद्भि- र्विहारशैलानुगतेव नांगैः । सेना रथोदारगृहा प्रयाणे तम्याभवज्जंगमराजधानी ॥ २६ ॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिम् । बभौ बलौघः शशिनोदितेन वेलामुदन्वानिव नीयमानः ॥ २७ ॥ तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् । वसुंधरा विष्णुपदं द्वितीय- मघ्यारुरोहेव रजश्छलेन ॥ २८ ॥ उद्यच्छमाना गमनाय पश्चात् पुरो निवेशे पथि च व्रजन्ती । सा यत्र मेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९ ॥ तम्य द्विपानां मदवारिसेकात् खुराभिघाताच्च तुरंगमाणाम् । रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥ मार्गैषिणी मा कटकान्तरेषु वंन्ध्येषु सेना बहुधा विभिन्ना। चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥ ३१