पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(32) रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि। तिरस्क्रियन्ते कृमितन्तुजालै- र्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ २० ॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति । उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१ ॥ तदर्हसीमां वसतिं विसृज्य मामभ्युपैतुं कुलराजधानीम् । हित्वा तनुं कारणमानुषीं तां । यथा गुरुस्ते परमात्ममूर्तिम् ॥ २२ ॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥ तद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस । श्रुत्वा त एनं कुलराजधान्याः साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४ ॥ कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः । अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे ॥ २५ ॥