पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 31 ) . .. वृक्षेशया यष्टिनिवासभङ्गा- न्मृदङ्गशब्दापगमादलास्याः। प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ॥ १४ ॥ सोपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान् सरागान् । सद्यो हतन्यङ्कुभिरस्रदिग्धं व्याघ्रैः पदं तेषु निधीयतेऽद्य ॥ १५ ॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः। नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति ॥ १६ ॥ स्तम्भेषु योषित्प्रतियातनाना- मुत्क्रान्तवर्णक्रमधूसराणाम् । स्तनोत्तरीयाणि भवन्ति सङ्गा- न्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७ ॥ कालान्तरश्यामसुधेषु नक्त- मितस्ततो रूढतृणाङ्कुरेषु । त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८ ॥ आवर्ज्यं शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः। वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९ ॥