पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 198 ) विक्रमोर्वशीयम् । अहो नु खलु दुर्लभाभिनिवेशी मदनः । अतिस्नेहः खलु कार्यदर्शी । नास्त्यगतिर्मनोरथानाम् । ननु प्रथमं मेघराजिर्दृश्यते, पश्चाद्विद्युल्लता । सर्वत्र प्रमादी वैधेयः । लोप्त्रेण गृहीतस्य कुम्भीलकस्यास्ति वा प्रतिवचनम् । न खल्वक्षिदुःखितोऽभिमुखे दीपशिखां सहते । भवितव्यतानुविधायीनि बुद्धीन्द्रियाणि । सर्वत्रौदरिकस्याभ्यवहार्यमेव विषयः । शक्यमाशाबन्धनात्मानं धारयितुम् । अन्यसंक्रान्तप्रेमाणो नागरका अधिकं दक्षिणा भवन्ति । न युक्तं सुभाषितं प्रत्याचरितुम् । छिन्नबन्धे मत्स्ये पलायिते निर्विग्णो धीवरा भणति, धर्मो भविष्यतीति । दूरारूढः खलु प्रणयोऽसहनः । नास्ति विधेरलङ्घनीयम् । अये परावृत्तभागधेयानां दुःखं दुःखानुबन्धि । परिभवास्पदं दशाविपर्ययः । को देवतारहस्यानि तर्कयिष्यति । वसुधाधरकन्दराभिसर्पी प्रतिशब्दोऽपि हरेर्भिनत्ति नागान् ॥ १. १५ ॥