पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 कारिकावली 1 प्रभा. तेः कार्यता छदकत्वनियमानुरोधेन इंटशकारणत्वमावश्यकमिति हृदयम् । ननु नित्यसंयोगाङ्गीकर्तृमते संयोग- त्वस्य समय संबन्धन कार्यतावच्छेदकत्वं न संभवति नित्यसंयोगेऽपि संयोगत्वस्य सत्वात् कालिकस- मवायोभयसंबन्धन तस्य कार्यतावच्छेदकत्वे कालिकसमवाययोः कार्यतावच्छेदकताघटकसंवन्धत्वकल्पने गरिवमिति उ कमेण द्रव्यत्वसिद्धद्यसंभवादाह । विभागस्य वेति । भिल्ल संयोगाङ्गीकर्तृमतेऽपि नित्यवि- भागासंभवानि भावः । नत्र व्यनिष्टविभागसमथाथिकारणतायां परम्परया गुणत्वस्यैवावच्छेदकत्वसभवात् नंदं द्रव्यत्व जातिसाधकमिति वाच्यम् कृप्तानां गुणत्यसंख्यात्वपरिमाणत्वपृथक्त्वत्वसंयोगत्वानां विनिगम- नाविरहेण कलव्यसमवेतद्रव्यत्व जातिांसद्धनिष्प्रत्यूहत्वात् । इदमुपलक्षणम् । द्वित्वादिसमवायिकारणताव- च्छेदकतथापि द्रव्यत्वजातिसिद्धिवाध्या । केचित्तु इदमुपलक्षणम् द्रव्यवति द्रव्यान्तरानुत्पत्त्या समवायेन द्रव्य- स्थ प्रतिबन्ध त्वं कल्पनीयमिति प्रतिबन्धकतावच्छेदकता द्रव्यत्व जातिसिद्धिर्योध्या प्रतिबध्यतावच्छेदकंतु पृथिव्यादिचतुष्टयमात्रवृत्तिभूतत्वभव नित्यव्यावृत्तत्वात् भूतत्वस्य प्रतिबन्धकतावच्छेदकत्वे तु मूर्तत्वस्य तथात्व- मजूपा. स्वावच्छिन्न जनकदव्यभेद एव समवाचन कार्यत्वभावत्वाद्य वच्छिन्नानुत्पादप्रयोजकः । एवं च अखण्डानुगत- धर्मस्य कार्यतावच्छेदकत्ये लाघवमा५ कार्थत्वभावत्वादेरतपाद विनिगमकमित्यास्तां बिस्तरः । द्रव्यत्व- जातावनुमानान्तरमाह || संयोगस्यति ॥ ननु किमर्थोऽयं कार्यकारणभावः । नच गुगादौ तदापत्ति- चारणाय स आवश्यक इति वाच्यम् । तत्तद्वयक्तिसमवेतस सामान्य प्रति तत्तद्वयक्तित्पेन समवाथिकारण- स्वावश्यकत्वेनव तद्वारणात् । तथाहि घटादी प्रसिद्धासंयोगव्यक्तयः गुणादो किं तत्तद्वयक्तिरवेनापाद्यन्ते उत संयोगत्वावच्छिन्नं आये उक्तकारणतया वारण संभवति तत्तत्संयोगव्यक्तित्वव्यापकतत्तद्घटादिव्य- तिसमवेतसत्त्वावच्छिन्नजनकतत्तद्धटादिव्यक्तस्तादात्म्येन गुणादावभावात् नच तद्धटव्यक्तिसमवे. तसंयोगद्वित्वादिव्यक्तेः पटादावुत्पत्त्या व्यभिचार इति वाच्यम् । तत्तदरक्तिसमवेतत्वस्य विशेषण- विधया कातावच्छेदकत्वेन तद्विशिरस्यान्यत्रानुत्पत्तेः उपलक्षणत्वेऽपि कार्यतावच्छेदकाश्रय यत्कि- चिद्वयक्त्यधिकरण यावद्वयक्तिनिष्ठाभावप्रतियोगित्वस्यैव व्यभिचारपदार्थत्वेन दोषाभावाच । नच तथापि तसयोगव्यवस्तादात्म्यसंबन्धन तटव्यक्तिरूपकारणामावऽपि यथा पटादा बुत्पत्तिस्तथा गुणादावपि स्या- दिति वाच्यम् । तत्पटव्यक्तिसमवेतमत्सामान्य प्रति तत्पटव्यक्तेरपि समवायि कारणतया तत्कार्यताच. च्छेदकधर्मस्यापि तत्संयोगव्यक्तिसाधारण्यन तरिक्रयादिव्यत्तया समवायेन तत्संयोगव्यक्ती जननीयायां तद्ध व्यक्तितत्पटव्यक्त्योस्तादात्म्येन सहकारित्वस्वीकारात् । तत्सहकारित्वं च तनि कार्यव्याप्यतावच्छे- दककोटिप्रविष्टकम् । द्वितीये रवापादकाभावः । नहि संयोगवावच्छिन्नं प्रति किश्चित्कारणमास्ते । द्वे हि संयोगकारणे संयोगः कर्म च तयोश्च कार्यतावच्छेदकः जात्यद्वयं स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसंवन्धेन तत्तद्विशिष्टसंयोगत्वं वा । एवञ्च संयोगकर्मणारभावादेव न तत्कार्यतावच्छेदकावच्छिन्नापत्तिरिति किं सं. दिनकरीयम्. पदत्वादिकमादाय विनिगमनाविरहांश्च त्यत आह । संयोगस्यति । अत्र च रूपादिगुणानां सकलद्रव्यसाधा- रण्याभावेन द्रव्यकार्यतया परित्यागः । सकलद्रव्यवृत्तिसङ्ख्यादित्रयस्य च गगनादिवृत्तनित्यत्वात् । न च संयोगत्वावच्छिन्नं प्रति व्यत्वेन समवायिकारणखे मानाभावस्तत्तद्वयक्तिसमवेतसत्सामान्य प्रति तत्तद्वयक्ति- रामरुद्रीयम् घटत्ववत्वमेव कार्यतावच्छेदकमवत आह । कालिकसम्बन्धेनेति ॥ द्रव्यकार्यतया परित्यागः द्रव्य- कार्यत्वेनानुक्तिः । इदञ्च संख्यादित्रयस्य चेत्यत्राप्यनुपज्यते । सत्सामान्यमिति ॥ सत्वं समयसम्बन्धः समय- धान स्वाधिकरणसमयध्वंसानधिकरणाभूतो ग्राह्यः तेन तादृश समयसम्बन्धस्योत्पत्तिरूपत्वेनोत्पत्तिमत्त्वलाभात नित्यगुणादिव्यावृत्तिः।यद्यप्यभावस्सनिति प्रतीत्या समयसम्बन्धमानमेव सत्पदार्थः। तथापि सामान्य शब्दस्यात्र