पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. दृशकार्यकारणभावस्वीकारेऽपि एतयक्तिसमवेतमानक्त कार्यत्वावच्छिन्नत्वस्य व्यक्तयन्तरे उत्पत्तिवारणाय तत्त. यक्तिसमवनतादृशकार्यत्वावच्छिन्न प्रति समवतत्वकालिकाविशेषणत्वोभयसंबन्धेन तत्तयक्तित्वावच्छिन्नं प्रति वा तत्तद्यक्तित्वेन नमवायिकारणत्वस्यावश्यं वा यतया तेनैव तन्निा हे निरुक्त कार्यकारणभावे मानाभाव इति वाच्य यद्विशेषयोरिति न्यायेन सामान्य कार्यकारणभावस्यावश्यकवादित्यभिप्राय: । ननु निरुकानां त्रयाणां कायतावच्छेदकताघटकसंबन्धकल्पनागौर व सत्वान् नेन संबन्धन तस्य कार्यतावच्छेदकत्वासंभवेन नोक्तदिशा द्रव्यच जातिसिद्धिर्भवतीत्यतः प्रकारान्तरेण द्रव्यत्वजातिमिद्धिमा । संयोगस्येति ॥ केचिनु ननु जन्यसाब- रूपकायत्त्वावच्छिन्नं प्रति तादात्म्येन द्रव्यत्वेन कारणन्वे मानाभावः । नच नीले नीलोत्पत्तिवारणाय तथा हेतुत्व- मावश्यकमिति, वाच्यम् समवायन नालं प्रति स्वाथयममवतद्रव्यत्वसंबन्धन नीलहेतुतयैव तद्वारणात् का. यत्वस्य कार्यतावच्छेदकत्वे गौरवा द कालिकसंबन्धन घटलादिकमादाय विनिगमनाविरहाचेत्यत आह सं- योगस्यति इन्यवतरणिकामाहुः तदनन् । कार्य प्रति नादात्म्यन द्रव्यत्वेन कारणत्वानगीकार समवायेन मजूपा. समवायन नालन्य वच्छिन्नं प्रति स्वाथय समवेतद्रव्यावर्मबन्धेन नीलादे: कारणत्वकल्पनादेवोक्ता पत्तिवारणात् दर्शित कार्यकारणभावे मानाभान इति न द्रव्यन्यजातिमिद्धिमिनि वाच्यम् । द्रव्पत्व जात्यसिद्धौ तम्य कारण. नावञ्छदकभवन्धत्वस्वीकारागंभवात्स्वाश्रय समवनवव्यत्व याविशेषणविशप्यभावे विनिगमनाचिरहेण काय- कारणभावभेदप्रसंगानालपीनमधुरायनन्त कारणानायझेदक संबन्धकोटी द्रव्यत्व निवेशापेक्षया कार्यत्वावच्छिन्नं प्रति द्रव्यन्येनैव कारणतायाः स्वाकर्तुमुचितत्वाच । ननु जलादो नील वादावच्छिन्नापत्तिवारणाय नालवाद्यच- च्छिन्नं प्रति पृथिवीत्यादिना समवाथि कारणताया आवश्यकता अत एव न नीलादो नीलाद्याप- त्तिः । नच नीलादिकं प्रति अवश्यकल्पनीय कारणवाकयोनीलादिविजातीयामिसंयोगयारभावादव न जलादी नीलाद्यापत्तिरिति वाच्यम् । तथापि विजानी चाग्निमयोगवत्यग्ना नीलाद्यापत्तेदुर्वारस्यात् । नचाग्निप्रति- योगिकन्यविशिष्टविजातीयाग्निसंयोगा नामाथिति वाच्यम् । नीलाद्यनन्तकारणतावच्छेदककोटी वह्नि प्रति- योगिकत्व जात्ययोमिथाविशेषणविशेप्यभावे विनिगमनाविरहेण कारणताभंदापत्त्या नीलत्वाद्यवच्छिन्नं प्र. ति पृथिवीत्वेन अतिरिक्त कारणतानामेवाबच्छेदक लाघवेन युक्त वात् । न चाग्नि संयोगस्य वैजात्य पुरस्कारेणैव अनुयोगिता संबन्धन कारणतास्वीकारान्नाग्नौ तदापत्तिरिति वाच्यम् । वद्रिक्रियाजन्यादिव घटकियाजन्यादु- भयक्रियाजन्याच संयोगानीलागुत्पत्तेः । अग्निगयोगस्थानुयोगितासंवन्धेन कारणले तस्य नील द्यसमवायि- कारणत्वानुपपत्तः समवायस्वाश्रय समवतत्वान्यतरसंवन्धावच्छिन्न कारणताया एवाममवाधिकारण तापदार्थत्वात्। अथाग्निसंयोगनीलाद्यो: परस्पर जन्यनीलादो व्यभिचार वारणाय वैजात्ययारेच कार्यतावच्छेदकत्वेन नामों नीलत्वावच्छिन्नापत्तिः तदवच्छिन्नं प्रत्यापादकाभावादिति चेदवं सति तुल्ययुक्तया नीलेऽपि न नीलत्वाव- च्छिन्नापतिः । यदिच नालादिजन्यतावच्छेद कजात्यवच्छिन्न मेव नीचा दावापादोत तदाऽग्निसंयोगजन्य. दिनकरीयम् दिन भविष्यतीति भावः । कार्यति ॥ कार्यत्वं प्रागभावप्रतियोगित्वम् । न च ध्वंससाधारण्यम् । सत्त्वेन विशेषणीयत्वात् । अत्र च कार्यस्य समवायः प्रत्यामनिः कारणस्य तादात्म्यम् । यत्र समवायन कार्य तत्र तादात्म्येन व्यमिति नियमात् । ननु जन्यमत्वरूपकार्यत्वावच्छिन्नं प्रति तादात्म्येन द्रव्यत्वेन कारणत्वे रामरूद्रीयम. घटादिवत्तस्यापि पामराणां प्रत्यक्षं स्यात् तदभावेन द्रव्यत्ये प्रत्यक्षं न प्रमाणमिति भावः । ननु किमिदं द्रव्य- स्वायच्छिन्नस्य कायतावच्छेदकं कार्यत्वं न जानिरूप ध्वंग साधारण्यात् , नाप्युपाधिरूपं अनुगतानतिप्रसक्तस्य तस्य दुर्वचत्वादिल्याशङ्कायां तन्निर्वक्ति । कार्यत्यमिति ॥ न चति ॥ द्रव्य कार्यत्वाभावयति बसेऽपि प्राग- भावप्रतियोगित्वस्य सत्त्वेनातिप्रसक्ततया द्रव्य कार्यतावच्छेदकत्वानुपपत्तिरिति भावः। नन्विति ॥ जन्यत्व.