पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८७८ दिनकरीयटिप्पणं। - - - संबन्धावच्छिन्नप्रतियोगितावच्छेदकत्वं प्रमेयत्वादी प्रसिद्धं तद्वथापकतत्संवन्धावच्छिन्नप्रकारताभेदस्य तदी. यप्रकारतायां सत्वालक्षणसमन्वय : गुणकर्मान्यत्वविशिष्ट सत्तावान् गुण इत्यत्र गुणकर्मान्यत्वविशिष्टसत्तावा- वच्छिन्न प्रकारताया: स्वसमानाधिकरणाभावीय समवायसंबन्धावच्छिन्न प्रतियोगितानवच्छेदकसत्तास्वव्यापक. त्वात् समवायसंबन्धावच्छिन्नत्वाचाव्याप्तिवारणाय स्वसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नान्य- त्वं द्वितीयान्यत्वप्रतियोगिप्रकारताविशेषणम् । स्वरूपतो रजतत्त्वप्रकारकभ्रमेऽव्याप्तिवारणाय व्यापकान्तं रज. तत्वत्वस्यापि रङ्गनिष्ठाभावीयकालिकसंबन्धावच्छिन्न प्रतियोगितानवच्छेदकत्वात् तद्दोषतादवस्थ्यं । अत: तत्स- मवायसंबन्धावच्छिन्नत्वं विशेषणं तथाच स्वसमानाधिकरणाभावप्रकारतानिरूपितविशेष्यताया वह्निप्रकारता. निरूपितविशेष्यतायाश्च एकत्वादिति । एकमिकेत्यस्य एकधर्मितावच्छेदकताकेत्यर्थः । तथाच तनिष्ठप्रकारता- निरूपितविशेष्यतावच्छेदकविशेष्यतानिरूपिततत्तद्विरुद्धतदभावनिष्ठप्रकारताकामिति निष्कर्षः निरुक्ताहार्या - स्मकज्ञानीय साध्याभावप्रकारतानिरूपितविशेष्यतावच्छेदकता शुद्धपर्वतत्त्वपर्याप्ता वह्निप्रकारतानिरूपितविशे- ध्यतावच्छेदकताकवह्नयभावपर्वतत्वोभयपर्याप्तेति तयोर्मेदाग्न दोषः । एवंच भिन्नरूपेण एकधर्मितावच्छेदक- ज्ञाने विभिन्न रूपेण एकधर्मितावच्छेदकतावच्छेदकज्ञाने च नातिव्याप्तिः तन्त्र विशेष्यतावच्छेदे कतयोर्भेदात् । नच निरवच्छिन्नविशेष्यतावच्छेदकता कसंशयासहप्रसङ्ग इति पूर्वपक्षो नादेयः विशेष्यतावच्छेदकताब च्छेदेनान्य- तरकोट्यवगाहित्यविशेष्यतावच्छेदकसामानाधिकरण्येनोभयकोट थवगाहत्वाभ्यां विरोधावगाहित्वानवगाहिं- स्वाभ्यां च संशयसमुश्चय गोवैलक्षयोपपत्तौ संशये भावाभावप्रकारतानिरूपितविशेष्यतयोः तदवच्छेदकयोश भेद एवेति स्वीकर्तृनय संभवापत्त्या तथा परिष्कारासंभवात् एकधार्मिकेति । हृदपर्वतौ वह्नितदभाववन्तावि. ति भ्रमेऽतिव्याप्तिवारणाय एकथर्मिकेति । वृक्षः संयोगवान् तदभाववाति समुच्चयब्युदासाय विरुद्धति । विरोधाव गाहित्वं तदर्थः घटा द्रव्यं पृथिवी चेति ज्ञानवारणाय भावाभावेति इच्छाब्युदासार्थ । वस्तुतस्तु एकधर्मावच्छिन्नविशेष्य कत्वनिवेशे भिन्नरूपेण एकधर्मितावच्छेदककज्ञानस्य संशयत्वापत्तिः एकधर्मावच्छिन्न- विशेष्यतावच्छेदकताकत्वनिवेशे निरवच्छिन्नविशेष्यतावच्छेदकसंशयासनहः विभिन्नरूपेण एकधर्मितावच्छेद- कतावच्छेदकावगाहिज्ञानस्य संशयत्वप्रसङ्गाचेति दिनकरः । अत्र च कस्यापि नैतदूषणस्यावकाशः यतः एकथर्मिकत्वं एकविशेष्यताकत्वं । तथाच तत्प्रकारतानिरूपितविशेष्यतानिरूपिततद्विरुद्धतदभावप्रकारताशा. लित्वं समुदितलक्षणार्थः । पर्वतो वह्निमान् द्रव्यं वयभाववदिति ज्ञाने च विशेष्यताभेदानातिव्याप्तिः इ- ति । एकधर्मिकेत्यस्य एकधर्मितावच्छेदक विशिष्टविशेष्यकेत्यर्थ करणेन तत्रातिव्याप्तिवारणमयुक्तम् । परंतु निर्वह्निः पर्वता वहिमानित्याकार काहा यज्ञानेऽतिव्याप्तिः तत्र वह्नयभावीय यत्संबन्धावच्छिन्नप्रतियोगितानि- रूपित यासंबन्धावच्छिन्नावच्छेदकतावान्यो धर्मः तत्संबन्धादच्छिन्न तनिष्टावच्छेदकताकतत्संबन्धावच्छिन्नप्र. कारतान्यस्वसमानाधिकरणाभावीय यत्संबन्धावच्छिन्न प्रतियोगितानिरूपितय संबन्धावच्छिन्नावच्छेदकतान.. यो यो धर्म: तत्संबन्धावच्छिन्नदानिष्ठव्याप्यतानिरुपितसंबन्धावच्छिन्नव्यापकताश्रयीभूततत्तत्संबन्धावच्छि. ना या या प्रकारता तदन्यतन्निष्टप्रकारताशालिस्वामिति निष्कर्षः । तेन रजतत्वेन रजतत्वप्रकारकप्रमाया: प्रकारतावच्छेदकीभूतरजतत्त्वत्वस्य रजतनिष्ठाभावीय समवायसंबन्धावच्छिन्न प्रतियोगितानिरूपित्तविषयता- संबन्धावच्छिन्नावच्छेदकताश्रयत्वेऽपि नाव्याप्तिः । नच रणविशेष्यकरजतत्वप्रकार कभ्रमे वस्तुमात्रस्यैव रङ्ग- निष्ठाभावप्रतियोगितानिरूपित्तविषयतासंबन्धावच्छिन्नावच्छेदकताश्रयतया तदनवच्छेदकाप्रसिद्धषा अध्या- प्तिरिति सर्व समासम् ॥ ॥ दिनकरीयटिप्पणं गङ्गारामजटीयं सम्पूर्णम् ।।