पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली क्षित्यतेजोमयोमकालदिग्दहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धम्नतः परम् ॥३॥ द्रव्याणि विभजन... विन्यविति ।। क्षितिः प्रथिवी, आपो जलानि, तेजो वह्निः, मरु- द्वायुः, व्यास भानाशः, कालः परयः, दिनाशा, देही आत्मा मनः एतानि नव द्रव्याणी- सख्या क्षितिशब्दस्य कादोन भूमात्रचा चकनमा वादनात प्रताप योगिन मधमाह । क्षितिः पृथिवीति || गन्धव- मात्रबृत्ति जातिविशिटयर्थः । पृथिवं सन्द व नादश जातिविशिष्ट गौतमादिभिम्सङ्केतितत्यात्तादशजातिविशिष्टे चिरिदिशब्दप्रयोगः अजह स्वाधलक्षण र वति श्ययम् । 'आपो वा इदं सर्वम्' इति श्रुत्वा सस्मिन्नपि अप- शब्दप्रयोगात् प्रकृतोपयोगिनमार्थमा । आपो जलानीति ॥ तेजो वा आज्यं' इति श्रुत्या तेजशब्दस्य राज्यऽपि प्रयोगात प्रकृतोपत्रागिनमर्थग ह । जो धदिगिति ॥ वलय दिरित्यर्थः । मरुदणेष्वांप मरुल्छन्द- प्रयोगात प्रकृनोपयोगिरावर्थ माद : मरुद्राति । गपः भार्गवी वाहणी विद्या परम व्योमन् प्रतिष्ठिता' इत्यादी व्योमन्शब्दक अाधि प्रगादतः । व्योम आकाश इति ॥ यमस्यापि कालशब्द- वाल्यत्यादाट । कालम्समय इति ॥ ईपन्नलामावपि दिक्छब्दप्रयोगादाद । दिगाशेति ॥ देहोऽस्यास्तीनि व्युत्पत्त्या देहिश इन्च जोबनानपरत्वादाः । दह्याम्मति ॥ अजह स्वाधलक्षणया आत्म- मानपत्यान् आन्मगामान्यमित्यर्थः । यद्यपि विम नाम क्यान याविण न कधर्मपु नबत्त्वरूपा लव्या तथापि संख्या वाचकपद गावे पागम कतिला इत्याचगल्या पृथिव्यादिमनोऽन्तान्य. तमाभिन्न व्यत्व दिवामानपादनात व्यत्ययः द्रव्यविभाजपृथिवावादिमनम्त्यान्तान्य तमव्याप्यत्व- निश्रया न भवनि एतनिधयश्च संभावोधकपदापुर गोनेति तथैवार्थमाह । एनानि नव द्रव्याणांति ॥ मनपा. क्षितिः पृथिवीति । जापो वा भकामयन्यादा अप्रायम्य देवनाविशेषपरलादाह। आपो जलानीति अग्नये तेजवंत पुरोधाशमाकपालं निवपत्त जम्कान इत्यानेजःपदम्य रूपविशेषपन्यादाह तेजो वह्निरिति॥ दित्तिजातिविशयावनिछा इत्यर्थः। मजल एव स्नेज थापयानोपचवतात्यादी मान्छब्दम्य देवतापरत्वादाह॥ दिनकरीयम. स्त्रियां तिन्नितिमूत्रविहिनचिन्प्रत्ययान्तक्षितिशददाय क्षयवाचकालान् क्षितिपदस्य प्रकृतोपयोगिनमर्थ माह। क्षितिः पृथियाति ॥ र शव्दम्य मानगाजियादिपाणिनीयमत्रे शब्दपरत्वादाह । आयो जलानी. ति ॥ प्रतापस्वामि तेजाब्दवाच्यत्या प्रकृत तेजःपदार्थ दर्शयति । तो चतिरिति ॥ बयादिरित्यर्थः । देवविशेषस्यापि यमल्छब्दवाच्यत्वायनोपयोगिन माह । महायुरिति ॥ व्यासशब्दस्य वेदे ब्रह्मणि प्रयोगादाह । व्योम आकाश इति ।। कालशब्दसान्तमादिबोधकत्वादाह । कालः समय इति ॥ दिक्- शब्दस्य दिशअतिस जैन इति धातुना नियनस्य दग्नार्थकत्वात्मक रोपयोगिनमर्थमाह। दिगाशेति ॥ देहवि- शिष्टार्थवाचकाद्देशिशब्दादेहावयवानामुपस्थिनेगह । दही आत्मनि । अर्थश्वरस्य दहिनां मध्येऽनन्तर्भावात्कथं द्रव्यत्वामिति चिन्न । वृद्धा भूतावेशन्यायने थाम्न शरीरमिच्छन्ति । संसायवशाच्छरीरमित्यन्ये । अत एकास्वरसा. रामरूद्रीयम् कतरापि संभवतीत्यतोऽन्यथाप्रतिपत्तिमुपपादयन् त सार्थक्यमाह ॥ स्त्रियामित्यादिना ॥ आत्मेतीति॥ स्वावच्छिन्नभोगवत्त्वसंवन्धेन देहविशिष्ट एवं देहिशब्दार्थः । नतु समवायेन विशिष्ट इति न देहावयकोपस्थि- तिरिति भावः ॥ अनन्तभावादिति ॥ ईश्वरस्य किचिन्छरीरावच्छेदन भंगाभावादिति भावः । कथं द्रव्य त्वमिति ॥ सामान्यव्याप्ययावद्धर्मकथनम्बैच विभागतया द्रव्यविभागवाक्ये ईश्वरवृत्तिधर्मान्तरानुपदेशा- तस्य दव्यत्वाभावनिश्चयादिति भावः । भूताचेशन्यायनति ॥ यथा भूताभिभवस्थले मनुष्यादिशरीराव-