पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४८ कारिकावली [गुणखण्ड - अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः । प्रायश्चित्तादिनाक्ष्योऽसौ जीववृत्ती त्विमौ गुणौ ॥ १६३ ।। अधर्मेति ।। नरकादिमकलदुःखाना नारकीयशरीरादीनां च साधनमधर्म इत्यर्थः । तत्र प्रमाणमाह । प्रायश्चित्तेति ॥ यदि ह्यधर्मो न स्यात्तदा प्रायश्चित्तादिना नाश्यत्वं न स्यात् न हि तेन ब्रह्महननादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते तस्य पूर्वमेव विन- तृत्वादिति भावः ॥ जीवेति । ईश्वरम्य धर्माधर्माभावादिति भावः ॥ १६२ ॥ १६३ ।। इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः । शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥ १६४ ॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः । इमौ धर्माधर्मों ।। वासनेति ॥ अतो क्ष निना कृते अपि सुकृतदुष्कृतकर्मणी न प्रभा. अधमा नरकादीनामिति ॥ मूलस्थादिपदार्थ विवृणोति ॥ नरकादिसकलेति । नरकशरीरा- दीनामित्यादि पदान् क्षयादिरोगविशिष्टदानीन्तनदेह परिग्रहः ॥ प्रायश्चित्तादिनाश्योऽसाविति । मूलस्थाधर्म प्रमाणपरत्वं स्पयात यदि हीति ॥ अवधारणार्थकहिशलद अधर्म इन्युत्तरं योज्यः ॥ अधमा न स्यादिति ॥ अध! निषिद्ध कतिरिक्त एव न म्यादनि तात्पर्यायः ॥ प्रायश्चित्तादी. ति ॥ आदिना तत्वान'दः परिग्रहः ॥ न स्यादिति मा भवन्वियर्थः । नचेष्ट पत्तिः कूष्माण्डजुहुया. छोऽपूत इव मन्येतेत्यादितश्रुतेः ज्ञानानिस्सर्वकर्माणि भस्मसाकुरुत इत्यादिव माशा स्मृतेश्च निरोधापात्तरिति भावः ॥ तेनेति ॥ प्रायश्चित्त दिनेत्यर्थः । ब्रह्महननादेरिति ॥ आदना निषिद्धकर्ममात्रपरिग्रहः ॥ त- स्येति ॥ ब्रह्महननादरित्यर्थः ॥ पूर्वमिति । प्रायश्चित्तादिकरण त्पूर्वमवेत्यर्थः ॥ जीववृत्ती विमौ गुणा- विति मूलस्थ जीववृत्तीयम्य जीव एवं वृत्तीत्यर्थ इत्यादा येन ताशमूलभ्य भावमाह ॥ ईश्वर इति ॥ धर्माधर्माभावादिति ॥ धर्माधर्म यरूपत्यसंभवादित्यर्थः । तथाच वच्छेदकलासंबन्धेन शरीरश्च सम- वायेन विदितान पद्धकर्मणोश्च हेतुत या ईश्वरस्य मागभावात् तत्समवेत किराया अभावा च न धमागुत्पत्ति- सम्भवः इच्छा विशेषरूपयागादिका गोऽपि शरीर साध्यत्वावरे यागादर युपत्य सम्मवात्तमान्यधर्मस्यापि न तत्रोत्पत्तिसम्भव इति भावः || १६३ ॥ मूले इमौ तु वासनाजन्याविति ॥ रागजन्यावित्यर्थः । ननु धर्माधर्मों प्रति वासनाया हेतुत्वे किं दिनकरीयम् . त्रयात्मकदर्शजन्यमपूर्वमेकं कलिकापूर्वत्रयव्यापारकम् । एवं त्रयात्मक्पूर्णमासजन्य मे कमपूर्व कलिकापूर्वत्रय- व्यापारकं ताभ्यां स्वर्गजनकापूर्वोत्पत्तिस्तच परमापूर्व फलशिरस्कापूर्वामित्युच्यत इति नवापूर्वीपक्ष इत्ये- के । तत्रैव फलशिरस्कापूर्व मानाभावादष्टापूर्वोत्यन्ये । कलिकापूर्वषट्केनैव परमापूर्वसम्भवात् व्यापारीभूता- पूर्वद्वये मानाभावात् पूर्वोक्ता सप्तापूयैव युक्तति नन्गाः । इदं चापूर्व जातेष्टिपितृयज्ञादी कर्तृनिष्टमुत्पद्यत इत्येके । भोक्तृनिष्ठमिति तु सम्प्रदाय: । प्राभाकरातु यागांक्रया सर्वात्मना नैव नश्यति किं तु सूक्ष्मरूपे- ण स्वर्गदेहारम्भकेषु यागसम्बन्धिद्रव्यारम्भकेषु यागकर्तर्यात्मनि वावस्था य फलमारभत इत्याहुः । तन्न ज्ञाने- च्छादरूपस्य यागस्यात्मनो योग्यचिशेषगुणतया क्षणचतुष्टयानवस्थायित्वांनयमात् ज्ञानेच्छादीनां सदान. नुभवेन समानाधिकरणस्योत्तरवर्तिगुणनाइयवाचीकागातू अन्यथवरीत्य। जगत एव सूक्ष्मरूपतया सर्वदाव- स्थानप्रसङ्गादित्यलं विस्तरेण ॥ १६० ॥ १६१ ॥१६२ ॥ १६३।। ननु गमादिदर्शनादिना ईश्वरे कुतो न धर्मादेरुत्पत्तिरत आह ॥ मृले इमौ तु वासनाजन्यावि- ति ॥ ईश्वरे मिथ्याज्ञानजन्यवासनाविरहान्न धर्मादेरुत्पत्तिरिति भावः । ननु धर्माधर्मों प्रति वासनाया हेतुत्वे 1