पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। निवृत्तिस्तु भवेदेषात् विष्टसाधनताधियः ॥ १५१ ।। स्याध्यक्षं प्रत्यक्षं प्रवृत्ती कारणमिति ॥ नितिरिति ।। द्विष्टसाधनताज्ञानस्य निवृत्ति प्रति जनकत्वमन्वयव्यतिरेकाभ्यामवधारितमिति भावः ।। १४९ ॥ १५०॥ १५१ ।। प्रभा, 1 वात् इष्टतावच्छेदकत्वस्य इष्टतावच्छेदकस्वर्गवांशे भानानभ्युपगमात् न स्वरूपतः स्वर्गत्वादिविषयकशाब्दबो. धानुपपत्ति उपलक्षणत्वं च तत्तत्पदजन्यबोधविषयत्वेन शक्यविषयत्वं । विशेषणत्वं च तत्तत्पदजन्यशाब्दबोध. विषयत्वेन शक्तिविष्यत्वमिति । एतेन यागस्य न स्वर्गसाधनत्वं गङ्गास्नानादिजन्यस्वर्ग व्यभिचारादित्यन्यैरुक्तं प्रत्युक्तं यजधातुसमभिव्याहृतविधिप्रत्ययस्येप्टसाधनत्योपलक्षितस्वर्गस्यव्याप्यवैजात्यावच्छिन्नबोध एव तात्प. र्यात् समभिव्याहारविशेषस्यैव तात्पर्य प्राहकत्वात् । नचैचरीत्या विधिवाक्यात् स्वर्गवादिरूपाविशेषधर्मावन्छि, नकारणताज्ञानात्मक प्रवर्तकज्ञानलाभात् तदर्थ पूर्व शालदयोधोत्तरकालीनानुमित्यादिज्ञानकल्पनं तदुपष्टम्भकतया तत एवेत्यादिना माणिकृदुक्तिप्रदर्शनं चायुकामिति वाच्यम् । विधित एतादृशज्ञान संभवऽपि कालविशेषांटतं यदिष्टतावच्छेदकत्वोपलक्षितं स्वर्गत्वाचवच्छिन्नसावन वादिनच तच्छाब्दबोधस्य विधिवाक्यादसंभवे तदर्थ पूर्वमनुमित्यादिज्ञानकल्पनं उपष्टम्भकतया मषिकारोक्तिप्रदर्शनं चाप्यावश्यकमेवाति दिक् । उपादानस्य चा- ध्यक्षमिति मूलस्थोपादानबाब्दस्य उप समीपे आदानमिति व्युत्पत्त्या समीपप्राप्तिप्रत्यक्ष कारणामांत लन्यते । तदनुपपन्नं तादृशप्रत्यक्षस्य प्रवृत्तिहेतुत्वाभावादत उपादानपदार्थमाह ॥ मुक्तावळ्यां समवायिका- रणस्येति ॥ तथाच तत्साध्यकप्रवृत्ति प्रति तदुपादानतिष्ठलौकिकविषयत्ताशालिप्रत्यक्षस्य हेतुत्वमिति भा- वः । ननु शब्दोद्देशेन मृदङ्गादौ प्रवृत्तिर्न स्यात् सदुपादान गनात्य लौकिकविषयताश यत्वात् एवं ध्वंससा - ध्यकप्रवृत्तिरपि न स्वात् ध्वंसोपादानस्याप्रसिद्धत्वात् इति चेत् अत्र प्राञ्चः शब्दाशुद्देश्यकप्रवृत्तौ मानाभावे. नेष्टापत्तेः शब्दादिप्रत्यक्षमुद्दिश्यैव मृदङ्गादी प्रवृत्तव कारादिति । नव्यास्तु उपादानपद स्याधिष्ठानमात्रपर- स्वखीकारात् प्रकृते यागादो हवियः साउदे मृदङ्गादेः प्राणसञ्चारादौ तदधिष्ठाननाडचादेरीदृशोषादानत्व संभ- वात् न तदुद्देश्यकप्रवृत्त्यनुपपत्तिरिति प्राहुः । अत द्रव्योदयकप्रवृत्ति प्रत्येव तदुपादाननत्यक्षस्य हेतुन्धमा- वश्यकं अन्यथा कपालादिप्रत्यक्षं बिना तद्विषयकेच्छानु पाठात् घटायुद्दे शेन कपालादौ प्रवृत्त्यनुपपत्तरेवंच शब्दाद्यद्देश्य प्रवृत्ते; कार्यतावच्छेदकानाक्रान्ततया गगनादेरतीन्द्रियत्वेऽपि ध्वंसोपादानस्याप्रसिद्धत्वेऽपि च नानुपपत्तिारेति प्रतिभाति । मूले निवृत्तिस्तु भवेडेपादिति ॥ द्विष्टतावच्छेदकत्वोपलक्षित श्रममरण दुःखत्वादिप्रकार कज्ञानजन्यो यस्तद्धर्मप्रकारकोपः तादृशद्वषो द्विष्टसाधनताज्ञानाच । उपाये द्वेषः तस्मादुपाये दिनकरीयम्. निष्टवैजात्यरूपस्वर्गत्वधर्मावच्छिन्नं प्रति यागस्य व्यभिचाराभावात् । ननु विधेरिटसाधनत्वे शकत्वेऽपि स्व. गंसाधनत्वस्य कथं ततो बोधः वर्गसाधनस्वादौ विभिन्न शक्ति कल्पने तु शक्त्यानन्त्यम् । नच विधिप्रत्योप- स्थिते इष्टे वर्गपदोपस्थितस्वर्गस्याभेदेनान्वयात स्वर्गामिनेटसाधनत्वस्व चोधः सम्भवतीति वाच्यं स्वर्गपद. स्य समासान्तर्गततया तदर्थत्यान्यतान्बयासम्भवादिति चेन स्वर्गसाधनवादी विधेः शक्तिकल्पनेन तथा बो. धनिर्वाहा नचैकैकस्य बोधे विधेर्विनिगमकाभावः स्वर्गादियदसमभिव्याहाराधीनतत्तद्धर्मघटित साधनत्वे तात्पर्यग्रहस्यैव विनिगमकत्वात् । नचैवं विधिशक्त्यानन्त्यं स्वर्गत्वादिधर्मावच्छिन्ननिरूपितसाधनत्वेष्वेकश - क्युपगमात् । नच शक्यतावच्छेदकभेदाच्छक्तिभेदः इष्टतावच्छेदकत्वेन स्वगत्वादीन्यनुगतीकृत्य तदबाच्छ. भनिरूपितसाधनत्वे एकशक्त्युपगमात् । नचेष्टतावच्छेदकत्वेनैव शाब्दबोधे स्वगत्वादीनां भानं स्यान्न तु स्वरू. पत इति वाच्यं इष्टतावच्छेदकत्वस्योपलक्षणत या शक्तिविषयत्वाद्विशेषणस्यैव शाब्दबोधे भानोपगमात् । उ- पलक्षणत्वं च तत्पदजन्यबोधाविषयत्वेन शक्तिविषयत्वं तत्पदजन्यवोधविषयत्वेन शक्तिविषयत्वमेव च वि-- शेषणस्वमित्यन्यत्र विस्तरः ॥ समवायिकारणस्येति । तत्साध्यकप्रवृत्ति प्रति तत्समवायिकारणात्मकता दुपादानगोचरलौकिकप्रत्यक्षस्य हेतुत्वम् । नच शब्दसाध्यकप्रतिदङ्गादौ न स्यात्तदुपादानस्थ गगनस्याती. .