पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुण खण्ड: स्यादिति वाच्यं नित्यसर्वज्ञत्वेन निर्दोपत्वान् । अत एव पुरुषान्तरस्य भ्रमादिसम्भवान्न कपिलादेरपि कर्तृत्वं वेदस्य । किञ्च वर्णानामेवानित्यत्वस्य वक्ष्यमाणत्वात् सुतरां तत्स- न्दर्भस्य वेदम्यानित्यत्वमिति सङ्केपः ।। उपादानस्येति । उपादानस्य समवायिकारण- प्रभा. लिप्सादिसंभवादित्यर्थः । पुरुषमात्रस्य श्रमादिदोपवत्यादिति भावः ॥ नित्यसर्वज्ञत्वेनेति ॥ नित्यत्वविशिष्टसविषयकत्वविशिष्टज्ञानाश्रयत्वेनेत्यर्थः ॥ निर्दोषत्वादिति ॥ भ्रमादिदोषवत्वासंभवा- दिति भावः ॥ अत एवेति || नित्यत्व सर्वविषयकत्वोभयविशिष्टज्ञानशून्यत्वादेवेत्यर्थः । पुरुषा. न्तरस्येति ॥ ईश्वरभिन्न पुरुषस्येत्यर्थः ॥ भ्रमादिसंभवादिति ॥ भ्रमप्रमादादिदोषसंभ बादित्य. र्थः ॥ न कपिलादेरिनि || न कपिलादिपुरुषमात्र येत्यर्थः ॥ कर्तृत्वं वेदस्येति ॥ ददकर्तृत्वमित्यर्थः। ननु नित्य सर्यज्ञपुरुषप्रणीतत्वापेक्षया लाघवात् वेदस्य निबनिर्दोपत्वमशीकृत्य तस्यैव वेदप्रामाण्यप्रयोजकत्वं वाच्यम् । एवं कर्तृकत्वानुमान बाधितामियानका वेदम्य निवती वावकं प्रदर्य परिहरति । किञ्चति ।। वर्णानामेवेति ॥ एरकारः बक्ष्यमाण वादियुत चोज्यः । तत्सन्दर्भस्येति ।। वर्ण घटितानुपूर्वाचिशे- पावाच्छन्न पायकारको त्यर्थः । तथा च वानां अनि चलया नद्ट सायाः क्षणविशेषघटिता याचानुपूर्व्या अ- प्यनित्यत्वात् तद्विशिवार यस्यानित्यत्व मावश्यकामाल भाषः । अत्र कृतिमाध्यत्वप्रकारकाप्लेच्छ। विषयत्वस्य विध्यर्थत्वे कलाम यस्य कृतिमाध्यतया कसभक्षणः शेष्य कतव्यकार ज्ञानेन्छेयोरीवरस्यापि सत्त्वावल्या कत या ईश्वररूपाप्तामततादृशेच्छाविषयत्वरूप हेनः कला क्षणादायपि सत्त्वात् तत्र बलबदनिष्टाननुब - धित्वविशिष्टसाधनस्वरूप साध्याभावेन व्यभिचारान् कथं तम्यानुमापकत्वं वलबदनिटाननुबन्धित्वादित्रित - यविषयकाप्लेच्छाविषयत्वस्य हेतुत्वम कृय व्यभिचारवारले बल पदनिष्टाननुबन्धित्वादित्रयस्यैव विध्यर्थत्व. मुचित लाघवादित्यस्वरसं हादि निधाय आचास्त्वित्यत्र तुशब्दः प्रयुक्त इति ध्येयम् । ननु विधेरिष्टसाधन- त्वशतत्वे विधित इटवनव स्वर्गवेध: स्यात् न स्वर्गवेन तदमावच्छिन्नत्वादिष्टसाधनत्वे विधेयशक्त्यभावात् नहि स्वर्गकाम इति वाक्यपटकस्वर्गपदवाच्यम्वर्गस्याभेदेन विध्यर्थकदेशेरे अन्दयः संभवति इटस्य समा- साघटकावध्यर्थकदेशे इष्टतया तदर्थे समापघटकस्वर्गपदार्थस्याभेदेनान्वयासंभप दिति चन्न इतावर छेदक - खोपलक्षितत दीवच्छिन्न साधनत्व एव विधेः शक्युपगमेन विधितः स्वगत्वावच्छिन्न साधनत्वबोधानुपपत्त्यभा. दिनकरीयम् . दिसम्भवात् पुरुषस्य भ्रमप्रमादादिदोषसंभवादित्यर्थः ॥ नित्यसर्वज्ञत्वेनेति ॥ नित्यसर्वविष. यकज्ञानवत्वेनेत्यर्थः ॥ निषत्वात् भ्रमादिशून्यत्वात् ।। अत एव नित्यसर्वज्ञत्वाभावादेव । ननु नित्यसर्व- जापुरुषप्रणातत्वापेक्षया निल्पनिदोपत्व वंदे स्वीकृत्य तदेव वेदप्रामाण्ये प्रयोजकमस्तु तथा च सकर्तृत्वानुमाने बाध इत्यतो वेदस्य नित्यत्वे वाधकमाह ॥ किंचंनि । तत्सन्दर्भस्येति । तनिष्ठानुपूर्वीविशेषस्येत्यर्थः । आनुपूया नित्यत्वे त्वनित्यसमवेतनित्यस्य जातित्वेनानुपूर्व्या जातिवापत्तेरिति भावः । अत्र चाप्तेच्छावि. षयत्वस्येश्वरेच्छाविषयलरूपस्य केवलान्वयिनः कलञ्जभक्षणेऽपि सत्त्वाद्बल वदनिष्टाननुबन्धित्वविशिष्टसाध. नत्वरूपसाध्यस्य च तत्राभावेन व्यभिचारात् कथं तस्य तदनुमापकत्वं बलवदनिष्टाननुबन्धित्वविशिष्टेष्ट साधनत्वप्रकारकेच्छाया लिङर्थत्वे च लाधवागुलवदनिष्टाननुबन्धीष्टसाधनत्वमेव लिस्र्थोऽस्तु कृतमातेच्छ- येत्यस्वरस आचार्यास्त्वित्यनेन सूचितः । नन्विष्टसाधनत्वस्य न विधितो बोधः सम्भवति स्वर्गत्वावच्छिन्न साधनत्वस्य यागे वाधात् गङ्गास्नानादिजन्यस्वर्गे व्यभिचारात स्वर्गनिष्ठवैज्ञात्यावच्छिन्नसाधनत्वस्य यागे स. स्वेऽपि तद्वैजात्यस्य विधियोधितस्वर्ग साधनत्वाभ्यथानुपपत्त्या कल्पनीयस्य प्रागनुपस्थित्या तद्धाटतकारणत्वे विधिशक्तिमहायोगादिति चेन स्वरूप सम्बन्धविशेषरूपाया एव कारणताया विध्यर्थत्वोपगमादित्य के । अन्य- थासिद्धिनिरूपकतानवच्छेदकनियतोत्तरवर्तितावच्छेदकधर्मवत्स्वर्गकत्वमेव स्वर्ग कारणत्वमित्यन्ये । वस्तुतस्तु स्वर्गनिष्ठधर्मावच्छिन्ननिरूपितनियतपूर्ववर्तितावच्छेदकधर्मवत्वमेव स्वर्गकारणत्वं तच यागे न बाधितं स्व-