पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. कारण बरे कुण्डप्रतियोगिक संयोगानुयोगित्वाभावेनैव तादृशमत्य यापत्त्यभावात नाधिकरणत्वस्य पदार्था- न्तरत्वसिद्धिः । एवं स्वरूप संबन्धरूपप्रतियोगित्वानों एकधर्मावच्छिन्नत्वेन अनुमतीकृताना मेवानुगत्तप्रतीति- मञ्जूषा, श्यमिति त्या विशिष्यव धर्माणां लक्षणे प्रवेशः तं च धर्मा उपमानसाधारणा प्राहाः तेन चन्द्रभिन्नत्व सति केशादिमत्त्वं न चन्द्रसादृश्यामिति स्फोरणात्य तद्तत्वोत्कर्ति नमिलाहुः । अत्र चन्द्रगतधर्मवत्त्वमात्रोक्त। चन्देऽपि चन्द्र सादृदयापत्तेः अतः सत्यन्तं अनुयोगितासंबन्धेन विवक्षणे तु न देयमिति महादेवः । तस्याय- मर्थः । मुखं चन्द्रसदृशमिति व्यवहारातू सादृदयस्य चन्द्रः प्रतियोगि मुममनुयोगि चन्द्र तु न सादृश्यानुयोगिता चन्द्रश्चन्द्रसदृश इति व्यवहाराभावात् तथाचानुयोगिता विवक्षयैव चन्द्र तिव्याप्तिवारण संभवात् तद्भिन्नत्वे सतीति विशेषणं न देयमिति । अत्र विचार्यते मुलं चन्द्र समिति प्रतीता चन्द्रगतिधर्मानुयोगित्वस्यानुयो. गितासंवन्धेन चन्द्रगतधर्मस्य वा प्रकारत्वं वाच्यं अनुयागित्वं चाश्रयत्वापरपर्यायं चन्द्रेऽयक्षतं पदार्थान्तररू- पानुयोगित्वस्वीकारे चन्द्र सादृदयस्य वातिरिक्त पदार्थ च स्वीक्रियताम् ननु संयोगादरनुयोगिता नाम कोऽपि संबन्धस्स्वरूपविशेषात्मकोऽतिरितो वा नयायिकर व स्वीकृतः स चात्रापि स्वीक्रियत इति चरकस्यायमनुयो- गिता नाम संवन्धः सादृश्यम्य वेति चरिक साइट्य, साधा धर्म इति परिकमयमाहादकत्वस्य मुख एव संबन्धो न चन्द्रे तथासति चन्द्रो मुखसदृशः चन्द्र आह्वाद के इति न लंकाः प्रतायुः, अब चन्द्रगतत्वविशिष्टनिरूपिता- नुयोगिता न चन्द्रे किंतु तद्भिन्न इति चित्तद्विपरातमवगतं चन्द्रगतत्वविशिष्टनिरूपितानुयोगिता हि चन्द्र एव गुणकर्मान्यत्वावशिटनिरूपितानुयोगितच गुण कमान्यस्मिन । अतस्सादृश्यलक्षणे थे तदन्यत्वं निवेशयन्ति तेऽयुपलक्षणविधयव निवेशयेयुः न विशेषणविधया, अथ चन्द्रवृत्तित्वावशिष्टनिरूपितानुयोगितायाश्चन्द्रभात्र- वृत्तिवेऽपि चन्द्रप्रतियोगिकत्वविशिष्टालादकत्यानि पितानुयागिता मुल एवं स्येनप्रतियोगिकत्वविशिसंयोग- निरूपितानुयोगितव शले वृक्षावधिकत्वविशिष्टविभागानिरूपितानुयोगितच पण गुखं चन्द्रसदृशभिति प्रतीतो चन्द्रप्रतियोगिकत्वविशिष्टाहादकत्वनिः पितानुयोगितच भासते । नवं मुखं चन्द्रस्य सदृशामितिवत् चन्द्रस्या- दिनकरीयम् क्षात्परम्परया वा तत्त्वज्ञानोपयोगिपदार्थमात्रनिरूपणाप नरवान् । एवमधिकरणत्वमपि तस्य संयोगादिरूपत्वे बदरकुण्डसंयोगस्य द्विष्टत्वेन कुण्डे बदरमितिवद्द कु० इनित्यपि प्रयोगः स्यात् । एवं प्रतियोगित्वमपी- रामस्द्रीयम्. एवातिरिक्तपदेनोत्तरत्र तस्योपस्थितिः सप्तपदार्थीतिरिक्त नि तदर्थः । सप्तपदार्थातिरिक्तविषयतादिपदार्थम- कुर्वता नव्यानां मतमुपदर्शयति-नव्यास्त्विति । अतिरिक्तवति । अन्यथा सदृश इत्या कारकप्रतीतेः सर्वत्र समानाकारतानुभवापलापापत्तेरिति शेषः । प्रततिः समानत्वर्गकामकारकत्वं तथा च चन्द्रसदृशं मुखमि- त्यादी आबादकरत्वादेः प्रकारता घट सदृश: पट इत्यादी नु द्रव्यत्वपृथिवीत्वादेरिति तादृशप्रतीत्योः सादृश्यांशे अनुभवासिद्धायाः समानाकारतायाः अपलार उक्तधर्मस्य सादृश्यतावादिमते दुरुद्धरः । सादृश्यमतिरिक्तः पदार्थ इति मते तु न तदनुपपत्तिः। यद्यपि मुखे चन्द्रे च नैक साइइथं अन्यथा पटे चन्द्रसादृश्य प्रतीत्यापत्तिरिति सादृदयाशे तादृशप्रतीयोन समानाकारतोपपत्तिः तथापि उभयसादृश्यसाधारपास्य सादृश्यत्वरूपाखण्डोपाधेर नुगततया घ. टो रूपवान् पटो रूपवानिति प्रतीयों रूपांश इव सादृश्यांशे समानाकारतोपपत्तिरिति ध्येयम्। विभागव्याघात इति ॥ पदार्थानां सप्ताधिकत्वादिति भावः । तत्त्वज्ञानोपयोगीति ॥ आत्मर्भिकात्मेतरद्रध्यादिभेदप्रका- रक्रज्ञानं तत्त्वज्ञानं तजनकज्ञानविषयत्वं तदुपयोगित्वं तादशज्ञाने च पक्षविधया आत्मज्ञानस्य प्रतियोगितावच्छे. दकप्रकारकप्रतियोगिज्ञानविधया द्रव्यादिपदार्थज्ञानस्य जनकत्वात् आत्मादीनां तत्त्वज्ञानोपयोगिता। तत्र च ता- दृशानुभितिजनकपरामर्शात्मकज्ञानस्य पक्षरूपात्मविषयकत्वात्साक्षादात्मन उपयोगित्वं परामर्शजनकप्रतियो- गिज्ञानविषयद्रव्यादिपदार्थानां तु परंपरोपयोगित्वमिति विशेषो बोध्यः । यद्यपि द्रव्यादिभेदव्याप्यहेतुमानिति