पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्वित्ता । मुखे चन्द्रसादृश्यामिति ॥ २ ॥ प्रभा. सूत्रस्य साक्षात्परंपरया वा तत्त्वज्ञानोपयोगिपदार्थ निरूपणपरत्वादित्याहुस्तन । सामान्यादित्रयाणां याद तत्त्वज्ञानोपयोगित्वं तादृशोपयोगित्वस्य सादृश्यादावक्षतत्वात् तथा सत्यपि सादृश्यादीनामतिरिक्तत्वे प्रमाणा- भावात् तेपामतिरिक्तत्वसिद्धयुत्तरकालीनप्राप्त विभाग सूत्रविरोधस्य परिहारकारणं वन थानालिन्यक्षाळननुल्य- मिति । नचाधिकरणत्वस्य संयोगरूपत्वे बरे कुण्डामिति प्रत्ययापत्त्या वाधकसत्त्वनाधिकरणत्वस्य पदार्थान्त- रत्वसिद्धिरिति वाच्यं अनुयोगितासंवन्धेन संयोगवत्वस्य संयोगानुयोगित्वस्य वा अधिकरणत्वस्वरूपत्वस्वी- मजूपा. त्पादनशक्ति प्राणप्रतिष्ठापनादिना प्रतिमादिश्यभिलषितार्थसंपादनशक्तिच्च स्वीकुर्वन्ति ते शशधरादिभिः प्रत्युक्ताः । तथाहि कामिनीचरणसम्पर्क प्रसन्नानासशोकतरूणां मनुष्याचाभिव कतिपयरतोधानुस्थानी- या अवयवा उद्भिद्य धरणिगतानामपामन्तः पदगोपनीतः परमाशुभिः कालदर्शनव मादुचनाः क- लिकादिक्रमेण कुसुमान्यारभन्ते किं तत्र शक्तिस्वीकारेण एवं प्राणप्रतिष्ठापनादिकमेव बहुतरपरिचर्या सहका- रेण स्वध्वससम्बन्धेनाभिलषितार्थान् संपादयतीति किं तत शरया । यत्तु अत्र केचिदाक्षिपन्ति का. मिनीचरणसम्पादशोकतरूणाभिव पिचुमन्दतरूणागपि कुतो न तोधारा-द्वेद इति तन्न शकिपक्ष पर्यनुयोगस्य तुल्यत्वादित्यास्तां विस्तसः । तद्भिन्नत्वे सतीति ॥ अत्र भूयस्त्वं न विवक्षितम् एकधर्मेण सा- दृश्यानुपपत्तेः भूयानतिशयितः तात्पर्यविषय इति व्याख्येयम् । पत्याहादकावं आहादप्रयोजकचाक्षुष- विषयत्वं तच चन्द्रमुखसाधारणं नकम् । न च ततितावच्छेदकरूपावच्छिन्नधर्मवत्त्वं विवक्षितमिति वा- च्यम् घटः पट इव द्रव्यमित्यादी सादृश्यभागानुपयते तत्र द्रव्यत्वस्थ स्वरूपत एवं भानादिति चेन्न । यत्र साधारणधर्मस्य स्वरूपतो भानं तत्र तद्गतधर्भवत्यमेव वाच्यम् यत्र किश्चिमेण भानं तत्र पूर्व निरु- तमित्यदोषात् । अस्मद्गुरुचरणास्तु तद्गतत्वं न लक्षणे प्रविष्ट किन्तु चन्द्रभिन्नत्वे सत्याढादकत्वं चन्द्र साह- दिनकरीयम्. युगभेदविवक्षया भेदसत्त्वाद्वा । अत एव युगभेदविवक्षायाभिदीपमालङ्कारोऽन्यथाऽनन्ययालङ्कार इत्युक्तमाल- वारिकः । सादृश्यघटकधर्मश्च कचिजातिरूपो यथा घटसदशा पट इत्यादौ । बचिदुपाविरूपो यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ यथा वा चन्द्र सदशं मुखभित्यादावाहादकत्यादि । अतिरिकवरूपाने गौरवादि- ति । नव्यास्तु सादृश्य मतिरिनामेव न चातिरिक्तत्वे पदार्थविमानव्याघात इति वाच्यम् तस्य रामरुद्रीयम्. विवक्षितत्वादित्यस्य श्लोके इवाद्यर्थत्वेनेति शेषः । युगभेदविवक्ष्यति ॥ युगभेदप्रयुक्ततत्तयुगविशिष्टगगन भेदविवक्षयेत्यर्थः । भेदसत्त्वाच्चेति ॥गने गगनभेदसत्त्वाचेत्यर्थः । उक्तार्थ आलङ्कारिकापा सम्मतिमाह । अत एवेति । युगभेदविवक्षायाभित्यस्य पूर्वोक्त एवार्थः । इहति ॥ गगन गगनाकारमिति लोक इत्यर्थः । उपमालकार इति । सादृश्यस्याबाधितत्वादिति भावः । अन्यथा विशेष्ययोमैदानीकारे । अनन्वया- लङ्कार इलि ॥ प्रतिपाद्यमानार्थस्यान्वयाभावादिति भावः । ननु उक्त सादृश्यलक्षणे धर्मपदं यदि जातिपर तदा गोत्वाश्वत्वयोः सादृश्यानुपपत्तिः, यदिच जातिभिन्नोपाधिपरं तदा धटपटयोः कम्युग्रीवादिमत्त्वादिह- कोपाधिधिरहेण तयोस्सादृश्यं न स्यादित्याशङ्का निराकरोति-सादृश्यघटकधर्म इति । चन्द्रसदृशं मुख- भिलादी लक्षणसत्त्वं सूचयितुमाह-यथेति । आह्वादकत्वादीति । आह्लादः सुखविशेषः । यद्यपि चन्द्रमुखदर्शनजन्ययोः सुखयोभिन्नत्वेन चन्द्रमुखयोनकमाढादकरत्वं कारणतावच्छेदकभेदेन कारणताभेदस्था- वश्यकत्वात् तथापि स्वाश्रयोपधायकत्वसंबन्धेन एकजात्सविशिष्टत्वमेव प्रकृते साधारणी धर्मः मुखचन्द्रदर्श- नजन्यं च एकजातीयमेव सुखमिति भावः । आदिना वर्तुलत्वतेजस्वित्वादिपारिश्रद्दा । सादृश्यामिति शेषः । अतः 10 सा- 2