पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली नदिन्नत्वे मति तदा मतभ्योधर्मवत्रम , यथा चन्द्रभिन्नत्वे सति चन्द्रगनालादकत्वादिगत्वं प्रमा. चारणाय--तद्भिन्नत्व सतीति यादश्यमपमाभद इत्यालंकारिकमान्त्रण भदर्थाटतसादश्यस्थवा- पमावनिपादनादिति भावः । तदनभ्योधमववामित्व नहतत्वन्न लक्षणपटकमसंभवायत्तः गौरवाच । किंतु नादशभ्याधमीणां समानोपमेय गाधारणबबोधनाय । लक्षण तु चन्द्रभिन्न गति आहादकरवं विशिष्य वक्तव्यमिलिग बोयम् ।नयास्तु गादयाधिकरणा-यप्रतियोगिन्यानां अतिरिक्त पदार्थत्वमेव । नेपां कप्तपदार्थ. स्वरूपत्वं नेपामननुग में शानुगना काम्प्रत्ययानापनेः । नच तप मतिरिक्तन्य विभागसूत्रव्याघात इति वाच्यं ! मजपा. प्रकारण नाबन्दकना दशिनवज्ञान्यायांच्छना व स्वकियन इनि-लाघवं नयाथिकानांत कारणतावच्छेदकता- बच्छदकधर्मम्य कविधांवरूपणा वा यात्रा पन्नपदा यस्तोमाटतम्य विधम्याभाबाद यच्छकताभदा दुचार- बन्छ दरम्यं नाम अब तक प्रतालिमानि धमः। एतानिन कारणवश पण कानावच्छेदकनां द्विशेषणे कार- गताव छदकतावच्छेदकला तद्विशेष विछन्दकतावच्छ कलामबगाहमाना नानाविधा दृश्यते । तत्र च कल्याच प्रमात्वं कम्याथ मन्वं इति वानगन्नुभशक्यं साधनगौरवार नावात् । तथाचावच्छेदकानां मंदी दुवीर । आँप चावच्छेदनामदादवच्छा भेदः सकलकथकसंप्रदायसिद्धम्नवत तांत्रिकरवछेदक कोटिप्रविष्टव- माणां विशेषविंशयमाचे विनिगमनाविरल कर नित्य लिखितवान्महादेवनाग्र नत्र तत्र प्रदर्शयिष्य- माणन्वान्न तम्माननादरानं महादवचनम् जागतिग्नन्यथाभिनियनपूर्वनित्वं तदवच्छेदकधर्म- वन्या कारणामति पनि प्रमगंने नयाापी मायामाणिक वाहितीयपक्षमाथित्यवोक्तमस्माभिः यथा च न प्रमति अप्रामाणिकता तथा व्यकम मादाय कामो कारणता ग्रन्थे । नचान्यतमत्वघटकानां भवानी त्रयाणामे कब्रमिनियच कारणातावच्छेदककोटी प्रवधान विशेषणविशयभाव विनिगमनाविग्ट इनि वाक्यमवच्छन्दकनाया व्यासत्यनित्यम्यान्यन्न दृपयवाद । ये तु कामिनीचरण घानादशीका दिनः कुममा- दिनकरीयम. क्त पदार्थ इति तदपि निराकगति । मादश्यमपीति ॥ तान्नव सर्नाति ददं च नाहरमिक तव्यानिवारणाय अनुयागितासम्बन्धविश्वा तु न देयमेव तदगनभूयोधर्मवत्त्वमिति ॥ तना- भाधारण्येन विद्यमाना चे भांया धर्मास्तद्वन्वमित्यर्थः । नन्विट गर्न गगनाकार मागर: सागनपमः । रामरावणवायुद्धं गमगवण चारित्र इल्लादाकव्याप्तमिति चन्न तंदवृत्तिधर्ममात्रम्य तत्र विवक्षितत्वात् । रामस्ट्रीयम ध्ययम अनुयोगितासम्बन्धविचक्षण इति ॥ ददतायाधमवन्य नगाट न्यामिन्यत्र तद्गतधमत्र- ताया अनुयोगितासम्बन्धेन विनय त्यथः । न दयमवति ॥ ननयमनपसंवन्धे तदनुयागिकत्वानभ्यु पगमनैव सावश्यपनियोगिन्यांना प्रचार संभवादिति भावः । ननु पदाथमात्रम्यैव पदाश्रमांत्रणापि सादृश्यं स्यात् नदगतप्रमयत्ववाच्य न्वादिश्चमबन्दमन्वादियाशहां निराशते । नत्रासाधारण्यनेति ।। मकलपदार्थावृत्निवनव्यर्थः । वैशिष्ट्य नती प्रार्थः । घटभिन्नन्वन सहकारयोगप मादृष्टयापत्तिवारणाय भृयाम इनि । न च चन्द्रगतभूयं धमम्य चन्द्रसम्बन्धये कि मानमिति वाच्यम् । नाली घट इत्यादी स्वतिनीलत्व. गम्बन्धन घटे नालम्यव मुलं चन्द्र इनि एकस्थले स्वनिभ्यानमगम्बन्धेन मुख चन्द्रस्य प्रकारतावादिमन तत्र तत्सम्बन्धवस्य मन्वादिनि यत् । यद्यपि पटभेटपट दादयो भूयांना वर्माम्तवापि सम्भवन्त्यव गावाश्यन्वयोनित्यत्वापैकधर्ममादाय गावश्यमझांकृत्य वोक्तमिति भूयम्वापादानमसझनमंब तथापि प्राथण भूयो- धमेख मादृश्यप्रतातिः दर्शन तात्पर्यविषयार्थक मंत्र प्रकृन भयः पदमिति श्रेयम् । नरोऽयं सिह मटश इत्यादौ तु बभिन्नत्वादिन तात्पयविषयः । कि तु पराक्रमः । तस्यापि तथात्व विष्टापत्तेः । तस्मादसाधारयनत्यपि न देयम् । यथा घटो वाच्यम्तथा पटोऽपनि व्यवहाराच । नन्विमिति || तद्भिनत्वघटितमाट्यमित्यर्थः । 1