पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मञ्जूषा-दिनकरीग-रामस्ट्रोयसमन्विता । --- प्रमा. उचितत्वात् । इदानां गाददास्यानिरिक्तत्वखण्डनेन पूर्वोक्ताला परिहर्गत। सादृश्यमपीति ॥ न पदार्था- न्तरमिति || कुमपदार्थविभाजकधर्मान्यतमभिन्नपदाविभाजकत्वमवन्न भवतीत्यर्थः । तादृशधमान्यतमश- न्यत्वहेतोः स्वरूपासिद्धत्वात हेत्वन्तरस्याभावादिति भावः । उक्तहलोस्वरूपासिद्धत्वोपादकतया माद - श्यमय कुमपदार्थस्वरूपत्वं दर्शयति किन्त्यिति ॥ गगनं गगनाकारमित्यायनन्दयालंकार तिव्याभि- मञ्जूपा. नियतां किमान्त गलिकशक्तिस्वीकारण। यदि तु विलक्षणशत्तित्वावच्छिन्न जनकतावच्छेद कतया तृणसंयोगादिमु विजानीयशस्य पन्तसम्युपगमः तदाऽावस्था । तदेतदभिप्रेत्य ग्रन्धकृतोक्तमनन्तशतीति । महादेवस्तु नृणगंयो गादानां नृणम् योगाद्यन्यतमत्वनेत्र कारणलास्वीकारान दोषः । नचान्यतमत्वघटकभेदानां मिथो विशेषण. विशेष्यभावे विनिगमनाविरहेण कारणतावच्छेदकताभेदात्कारमाताभदापत्तिरिति वाम्यं । स्वर प्रसंबन्धम् पाया अतिरिकाया वा कारणताया अवच्छेदकताभेदेऽप्यभेदादिति रामादा। तस्यायमभिरान्धिः कारणावं स्वरूप बन्धम्प प्राचीन मत । अन्नपयोपाधिरूपमतिरिक्तं नवनिरक्त । तर यदि प्रथमं नियतपूर्वतित्वव्यं न दा तत्का- रणस्वरूप नाचच्छदकभेदान्दवच्छेदकतावच्छेदकलाभदादा मनु महति । किंतु कारणीभूतऋणको महान् । अथ यदि पूर्वत्तित्वं पूर्वक्षणपं तदा क्षणभेदाविनायकदादकताभदातुमा टेति । अथ या नारळ- दकधर्मम्य तदा तदन्यतमत्वात्मकातिरिक्तभेदम्पावच्छेदकताभेदात भिद्यते : द्वितीये त्यावर काव्यानाः कारणतायाः विशेषणविशेप्यभावे विनिगमनाविरनयुक्तावनेछेदकताभेदेऽपि भेजो न स्वरले योजना :- बान तस्मादुभयविधाया अपि कारणासाया नावादकतामंदप्रयुत्तो भदः आश्रयादिभेदअत्तमेलन मन पि अविशिष्ट एव न हि नृशमबाग एव तणकिरण मागवति अभ्युपेवत इति । अत्र च विचायने मामाप के दश: सानि. दिनकरीयम्. अतिरिक्ताया वा कारणताया अबच्छद कमऽप्यभेदादित्यन्यत्र विस्तरः । परे तु नृणादिसम्बन्धकालीनवायुसयो- गादानामक शक्ति मन्वन हनुतामादाय विनिगमनाविरहान्न शक्तिसिद्धिरित्याहुः । यदाशङ्कितं सादृदयमप्यतिरि- गमरुद्रीयम् . कारणातावच्छेद क्रभेदेन भेदासम्भवादिनि भावः । अतिरिक्ताया इति ।। सप्तपदा तिरिकाया इत्यर्थः । तादृश कारणताया अवच्छेदकताभदाटे नानाकारणाताव्यक्तिकल्पनागौरवापल्या नानावच्छेदकतानिरूपितक. कारणताया एवं कल्पयितुमुचितत्वादिति भावः । व्यापकताम्पकारणताया एवं प्रतियोगिताबच्छेदकतापर्या- पत्य नवच्छन् कथमघटितत्वेन अवच्छेदकत्वादिभेदन भिन्नत्वादिति ध्येयम् । इदमुपलक्षणाम् । भेदस्य तद्वयक्ति- वन कारणतावच्छेदकत्वऽपि न निरिति द्रष्टव्यम् । यद्यपि घटादिकार्य प्रति तत्तत्कार्यानुकूलकशक्तिमत्वन कारणल्वे लाघवं दण्डन्यादिना नानाकारणत्वकल्पने गौरवं प्रतिबन्धकसमवथानकालीन कारणोंगु शक्त्यभावादेव कार्यानुत्पादसंभवे प्रतिबन्धकाभावस्य कारणत्वाकल्पनेन च महालाघवादिति शक्तिकल्पनमेव जगायः । न च दण्डन्चक्रादिषु सर्वत्रैकशक्तिमङ्गीकृत्य तद्वत्वेन कारणत्व केवलदण्डादपि घटोत्पत्तिः स्यात् अशेषकार तावच्छे- दकावच्छिन्नस्य सत्वादिति वाच्यम् । शक्तेः कारणाममुदायपातत्वोपगमेन पीपसम्बन्धनब शक्तिमत्वनैव कारणत्वाभ्युपगमेन च केवलदण्ड सत्वदशायर्या कारणतावच्छेदकावक्छिन्नस्याभावात । एतन्मते सामग्रीत्वमपि यद्यद्धर्मावच्छिन्न समुदाये कारणतावच्छेद कपाप्तिः तद्धर्मावच्छिन्न समुदायत्वमेव । तथापि दण्डत्वादिना घट- कारणत्वाभाव दण्डत्वाद्यवच्छिन्नधर्मिकंसाधनताज्ञानासंभवेन घटार्थी नियमतो दण्डत्वाद्यवन्छिन्नोपादाने न प्रवृत्तः स्यादिति दण्डत्वादिना घटकार णत्वमावश्यकमिति भावः : सर्वमिदं मनसि निधायकान्यत्र विस्तर इत्युक्तमिति । यद्यप्येवमपि तत्तद्धमावच्छिन्नसमुदायधर्मिक कारणताऽवच्छेदकशक्तिपाप्तिज्ञानं ततद्धर्मावच्छि- नोपादानगोचर प्रवृत्तिकारणमित्युक्तो घटार्थिनो नियमतो दण्डत्वाद्यवच्छिन्नोपादाने प्रवृत्तिस्संभवत्येव तथाप्ये- तदस्वरसेनेल परे लिलादिना शक्तिखण्डने युक्तवंतराभिधायिनो मतस्थ अभिधास्यमानत्वान्नासंगतिरिति