पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. शक्तिमत्वन कारणवऽन्य व्यभिचाराच्या नेषु शशिकल्पनाया असंभवान । न च तृणादिसंबंधशुन्यकाले अवर्तमानत्ये सति तृणादिसंबंधकाले वर्तमानन्वविशिष्टानां शक्तिकल्पनानोक्तदोष इति वाच्यम् । तथापि कालिकतणदिम वन्थान्यायव्यक्षिकाविशिष्टेषु शक्तिकल्पनापेक्षया प्रथमापस्थितनृगादिसंबंध एक शक्ति कल्पनाया मजूरा. सर्वदापविरहादिनि नन्वनुमानमत्र शक्ती प्रमाणे । नथाहि बहिवाहाकुलादिशातीन्द्रियधर्म समवायी दाह जन- कत्वादात्मवत् : नजननशक्तिमत वतजनक संभवत। धामनिवप्रमादाय माध्यमंगतिः । नच प्रति. बन्धकाभावविधया दाहजनके जलसंयोगाभाव व्यभिचार इनि वान्यम् । प्रतिवन्धकामात्रस्य कार्यमा प्रति जनकनाया: परेनभ्युपगमान । मणरिव जलमयोगस्यापि वलिनिन्दा दशक्तिविघटकत थैव तदान। दादापतिवारणाट । न च प्रतिय मिविधमा पूर्वरूपनाशात्मकदाहजनके पूर्व व्यभिचार इति वाच्यम् । तत्रापि शक्त यभ्युपगमात् पूर्वरूपनाशप्रागभावश्च पूर्वरूपात्मक एव दाह जनक इति + दाहप्रागभाव व्याभिचारः नन कालविधया दाहजनके बस व्यभिचार इति वाच्यम् । नत्र शक्त वन-यापनमे कालवानवच्छिन्न जनक- नाया: कालिकातिरिक्त संवन्धावच्छिन्न जन्यताया वा विवक्षिनत्वात् । दाहत्वावन्छिन जन्यतानिवेशस्नु न सं- भवति दृष्टान्तामिद्भिग्रसंगात् । भावन्ये गतीनि बा विशेष्यतां, तन बंस न व्यभिचारः उत्थं च जलगंयो- गाभाऽपि न व्यभिचारशंकेति चन: अप्रयोजक्यान । तेजनके हि. कारणतावच्छेदकविधया नदनुकुल आवश्यकः ननु तादृशधर्मस्यातान्द्रियम्वभयावय। म यो बढी विमति न तिमिदिर्श- का । कंचित नृणफत्कारर्सयागारणिनिमन्धनसंयोगमणिनणिकिरणसंगोगानां त्रयाणां बहिन्याचोच्छन्नं प्रति कारणतायां परम्परजन्यवह, व्यभिचारेण वही कायनावच्छेदकवज्ञान्य त्रयम्वाकार गौरवण न तयां त्रयाणामनायत्या एकशक्ति मन्वन व कारणतया यमुचितवन तिमिद्धिः ननु त्रिविका शक्तिन. संभवति । गाई में नित्या अनकसमवेतनित्यवमस्य जानित्वात वह उत्पादनतिनन्धकमण्यादिगमवधानवि- नाट्यत्वास ... नात्यावाच्या, तम्याधकब एकव्यको क्तिनाश व्यक्तचन्नम्मा यशक्ति स्थानानथान कथम- करण वायां कारणनासम्भवः । न च नृशमयोगायत्यतमवृत्तियक्तित्वेन लानामनगम नि वारयम् मणिगत्वेऽपि तृष संयोगवृत्तिकिवाद्युत्पादानुकूलशान्ति मादाय वा वादापनः । दाहानुलवन विशेषणे नु नद- पेक्षया तृगाम योगादीनामेवान्यतमत्वेन कारणताया चितन्वाना एतन व द युत्पादानुकलशाम्तनद्यक्तिवन धृत्वा तावदन्यतमत्वेन तामां कारणनावन्दकत्वस्वीकारा प्रत्युक्त । नच वदयुत्पादानुकरलयन तासामनुगम इति वाच्यम् । मिद तामां व युत्पादानुकूल ये नामिशनच्छिनकार सत्त्वाइ. ट्युत्पादः, सनि च बढ्युत्पादे तासां तदनुकुलत्यमित्यन्यान्याचप्रसंगादिनि नन्न । वह युन्धादानुकूल शकीनां विलक्षणशक्ति वेन कारणतावच्छेदकनास्वीकार ण नवीन पानावरहान : बैलण्यं न शक्तिनिजा- तिरूपमखण्टोपाधिरूपंवा । इत्यमेव बहिनिदाह जनकल या उन शकाला मागाध्यमेय इत्याहुः । तन्न । वहाँ कार्यतावच्छेद कवैज्ञात्यत्रयम्वीकारेणाव्यवहितो नरन्त्र निवेशेन वा तणयोगादानां कारणानावयवा- कारणवोपपनी मण्यादिगमवधानासनवधानप्रयुक्तात्पादन बंगविधिशामिन शांतव्यक्ति कपनायां सहागी- रवान शिव नादावलक्षव्यावच्छिन्न शक्ति कायम्य पाषाणमयोगादित्यतिवारणाय न दवच्छिन्न प्रति तृसंयोगादीका कारावं वाच्यम । तृणम योगवादिनः का नायकानेऽपि पपरजन्यशक्तो व्यभिचारः । शक्ती का नायर रकबजा यत्रयं स्वीकृलाव्य हिलातर विंटय वा तद्वार वहिं प्रत्यय तथा स्वा- दिनकरीयम् . नसामाणिरिरबारसम्बन्धोदावचिन्नप्रायनाक भेदत्यादिना अवच्छदकत्वं च सव्यं नया चा- वाद नदाटवल्छेदकनामे दम्तनंदन २ कारणनागेद दति वाच्य, वापसम्बन्ध पाया गमन्द्रीयम . स्वस्पताडवादकत्वनिय माइति भावः । स्वरूपसम्वन्धर पाया इति ॥ तत्तत्कारणव्यक्तिरूपाया